Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Maruts

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11215
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ā gantā mā riṣaṇyata prasthāvāno māpa sthātā samanyavaḥ / (1.1) Par.?
sthirā cin namayiṣṇavaḥ // (1.2) Par.?
vīᄆupavibhir maruta ṛbhukṣaṇa ā rudrāsaḥ sudītibhiḥ / (2.1) Par.?
iṣā no adyā gatā puruspṛho yajñam ā sobharīyavaḥ // (2.2) Par.?
vidmā hi rudriyāṇāṃ śuṣmam ugram marutāṃ śimīvatām / (3.1) Par.?
viṣṇor eṣasya mīᄆhuṣām // (3.2) Par.?
vi dvīpāni pāpatan tiṣṭhad ducchunobhe yujanta rodasī / (4.1) Par.?
pra dhanvāny airata śubhrakhādayo yad ejatha svabhānavaḥ // (4.2) Par.?
acyutā cid vo ajmann ā nānadati parvatāso vanaspatiḥ / (5.1) Par.?
bhūmir yāmeṣu rejate // (5.2) Par.?
amāya vo maruto yātave dyaur jihīta uttarā bṛhat / (6.1) Par.?
yatrā naro dediśate tanūṣv ā tvakṣāṃsi bāhvojasaḥ // (6.2) Par.?
svadhām anu śriyaṃ naro mahi tveṣā amavanto vṛṣapsavaḥ / (7.1) Par.?
vahante ahrutapsavaḥ // (7.2) Par.?
gobhir vāṇo ajyate sobharīṇāṃ rathe kośe hiraṇyaye / (8.1) Par.?
gobandhavaḥ sujātāsa iṣe bhuje mahānto na sparase nu // (8.2) Par.?
prati vo vṛṣadañjayo vṛṣṇe śardhāya mārutāya bharadhvam / (9.1) Par.?
havyā vṛṣaprayāvṇe // (9.2) Par.?
vṛṣaṇaśvena maruto vṛṣapsunā rathena vṛṣanābhinā / (10.1) Par.?
ā śyenāso na pakṣiṇo vṛthā naro havyā no vītaye gata // (10.2) Par.?
samānam añjy eṣāṃ vi bhrājante rukmāso adhi bāhuṣu / (11.1) Par.?
davidyutaty ṛṣṭayaḥ // (11.2) Par.?
ta ugrāso vṛṣaṇa ugrabāhavo nakiṣ ṭanūṣu yetire / (12.1) Par.?
sthirā dhanvāny āyudhā ratheṣu vo 'nīkeṣv adhi śriyaḥ // (12.2) Par.?
yeṣām arṇo na sapratho nāma tveṣaṃ śaśvatām ekam id bhuje / (13.1) Par.?
vayo na pitryaṃ sahaḥ // (13.2) Par.?
tān vandasva marutas tāṁ upa stuhi teṣāṃ hi dhunīnām / (14.1) Par.?
arāṇāṃ na caramas tad eṣāṃ dānā mahnā tad eṣām // (14.2) Par.?
subhagaḥ sa va ūtiṣv āsa pūrvāsu maruto vyuṣṭiṣu / (15.1) Par.?
yo vā nūnam utāsati // (15.2) Par.?
yasya vā yūyam prati vājino nara ā havyā vītaye gatha / (16.1) Par.?
abhi ṣa dyumnair uta vājasātibhiḥ sumnā vo dhūtayo naśat // (16.2) Par.?
yathā rudrasya sūnavo divo vaśanty asurasya vedhasaḥ / (17.1) Par.?
yathā
indecl.
rudra
g.s.m.
sūnu
n.p.m.
→ yuvan (17.2) [nmod:appos]
div
g.s.m.
vaś
3. pl., Pre. ind.
← tathā (17.2) [advcl]
asura
g.s.m.
vedhas
g.s.m.
yuvānas tathed asat // (17.2) Par.?
yuvan,
n.p.m.
← sūnu (17.1) [nmod]
tathā
indecl.
root
→ vaś (17.1) [advcl:manner]
∞ id
indecl.
as.
3. sg., Pre. sub.
ye cārhanti marutaḥ sudānavaḥ sman mīᄆhuṣaś caranti ye / (18.1) Par.?
ataś cid ā na upa vasyasā hṛdā yuvāna ā vavṛdhvam // (18.2) Par.?
yūna ū ṣu naviṣṭhayā vṛṣṇaḥ pāvakāṁ abhi sobhare girā / (19.1) Par.?
gāya gā iva carkṛṣat // (19.2) Par.?
sāhā ye santi muṣṭiheva havyo viśvāsu pṛtsu hotṛṣu / (20.1) Par.?
vṛṣṇaś candrān na suśravastamān girā vandasva maruto aha // (20.2) Par.?
gāvaś cid ghā samanyavaḥ sajātyena marutaḥ sabandhavaḥ / (21.1) Par.?
rihate kakubho mithaḥ // (21.2) Par.?
martaś cid vo nṛtavo rukmavakṣasa upa bhrātṛtvam āyati / (22.1) Par.?
adhi no gāta marutaḥ sadā hi va āpitvam asti nidhruvi // (22.2) Par.?
maruto mārutasya na ā bheṣajasya vahatā sudānavaḥ / (23.1) Par.?
marut
v.p.m.
→ tvad (23.2) [nmod:appos]
māruta
g.s.n.
mad
d.p.a.
ā
indecl.
bheṣaja
g.s.n.
vah
2. pl., Pre. imp.
root
sudānu
v.p.m.
yūyaṃ sakhāyaḥ saptayaḥ // (23.2) Par.?
tvad
n.p.a.
← marut (23.1) [nmod]
sakhi
v.p.m.
sapti.
v.p.m.
yābhiḥ sindhum avatha yābhis tūrvatha yābhir daśasyathā krivim / (24.1) Par.?
mayo no bhūtotibhir mayobhuvaḥ śivābhir asacadviṣaḥ // (24.2) Par.?
yat sindhau yad asiknyāṃ yat samudreṣu marutaḥ subarhiṣaḥ / (25.1) Par.?
yat parvateṣu bheṣajam // (25.2) Par.?
viśvam paśyanto bibhṛthā tanūṣv ā tenā no adhi vocata / (26.1) Par.?
kṣamā rapo maruta āturasya na iṣkartā vihrutam punaḥ // (26.2) Par.?
Duration=0.2132351398468 secs.