Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Aśvins

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11219
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
o tyam ahva ā ratham adyā daṃsiṣṭham ūtaye / (1.1) Par.?
yam aśvinā suhavā rudravartanī ā sūryāyai tasthathuḥ // (1.2) Par.?
pūrvāyuṣaṃ suhavam puruspṛham bhujyuṃ vājeṣu pūrvyam / (2.1) Par.?
sacanāvantaṃ sumatibhiḥ sobhare vidveṣasam anehasam // (2.2) Par.?
iha tyā purubhūtamā devā namobhir aśvinā / (3.1) Par.?
arvācīnā sv avase karāmahe gantārā dāśuṣo gṛham // (3.2) Par.?
yuvo rathasya pari cakram īyata īrmānyad vām iṣaṇyati / (4.1) Par.?
tvad
g.d.a.
ratha
g.s.m.
pari
indecl.
cakra
n.s.n.
i.
3. sg., Ind. pass.
root
īrmā
i.s.f.
∞ anya
n.s.n.
tvad
g.d.a.
iṣaṇy.
3. sg., Pre. ind.
asmāṃ acchā sumatir vāṃ śubhas patī ā dhenur iva dhāvatu // (4.2) Par.?
mad
ac.p.a.
acchā
indecl.
sumati
n.s.f.
tvad
g.d.a.
śubh
g.s.f.
pati
v.d.m.
ā
indecl.
dhenu
n.s.f.
iva
indecl.
dhāv.
3. sg., Pre. imp.
root
ratho yo vāṃ trivandhuro hiraṇyābhīśur aśvinā / (5.1) Par.?
pari dyāvāpṛthivī bhūṣati śrutas tena nāsatyā gatam // (5.2) Par.?
daśasyantā manave pūrvyaṃ divi yavaṃ vṛkeṇa karṣathaḥ / (6.1) Par.?
tā vām adya sumatibhiḥ śubhas patī aśvinā pra stuvīmahi // (6.2) Par.?
upa no vājinīvasū yātam ṛtasya pathibhiḥ / (7.1) Par.?
yebhis tṛkṣiṃ vṛṣaṇā trāsadasyavam mahe kṣatrāya jinvathaḥ // (7.2) Par.?
ayaṃ vām adribhiḥ sutaḥ somo narā vṛṣaṇvasū / (8.1) Par.?
ā yātaṃ somapītaye pibataṃ dāśuṣo gṛhe // (8.2) Par.?
ā hi ruhatam aśvinā rathe kośe hiraṇyaye vṛṣaṇvasū / (9.1) Par.?
yuñjāthām pīvarīr iṣaḥ // (9.2) Par.?
yābhiḥ paktham avatho yābhir adhriguṃ yābhir babhruṃ vijoṣasam / (10.1) Par.?
tābhir no makṣū tūyam aśvinā gatam bhiṣajyataṃ yad āturam // (10.2) Par.?
yad adhrigāvo adhrigū idā cid ahno aśvinā havāmahe / (11.1) Par.?
vayaṃ gīrbhir vipanyavaḥ // (11.2) Par.?
tābhir ā yātaṃ vṛṣaṇopa me havaṃ viśvapsuṃ viśvavāryam / (12.1) Par.?
iṣā maṃhiṣṭhā purubhūtamā narā yābhiḥ kriviṃ vāvṛdhus tābhir ā gatam // (12.2) Par.?
tāv idā cid ahānāṃ tāv aśvinā vandamāna upa bruve / (13.1) Par.?
tā u namobhir īmahe // (13.2) Par.?
tāv id doṣā tā uṣasi śubhas patī tā yāman rudravartanī / (14.1) Par.?
mā no martāya ripave vājinīvasū paro rudrāv ati khyatam // (14.2) Par.?
ā sugmyāya sugmyam prātā rathenāśvinā vā sakṣaṇī / (15.1) Par.?
ā
indecl.
← hvā (15.2) [advmod]
sugmya
d.s.n.
← hvā (15.2) [advcl]
sugmya
ac.s.m.
← hvā (15.2) [obl]
prātar
indecl.
← hvā (15.2) [advmod]
ratha
i.s.m.
∞ aśvin
ac.d.m.

indecl.
huve piteva sobharī // (15.2) Par.?
hvā
1. sg., Pre. ind.
root
→ ā (15.1) [advmod]
→ sugmya (15.1) [advcl:fin]
→ sugmya (15.1) [obl]
→ prātar (15.1) [advmod]
pitṛ
n.s.m.
∞ iva
indecl.
sobhari.
ac.d.m.
manojavasā vṛṣaṇā madacyutā makṣuṃgamābhir ūtibhiḥ / (16.1) Par.?
ārāttāc cid bhūtam asme avase pūrvībhiḥ purubhojasā // (16.2) Par.?
ā no aśvāvad aśvinā vartir yāsiṣṭam madhupātamā narā / (17.1) Par.?
gomad dasrā hiraṇyavat // (17.2) Par.?
suprāvargaṃ suvīryaṃ suṣṭhu vāryam anādhṛṣṭaṃ rakṣasvinā / (18.1) Par.?
asminn ā vām āyāne vājinīvasū viśvā vāmāni dhīmahi // (18.2) Par.?
Duration=0.18728399276733 secs.