Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5106
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athātastriśothīyamadhyāyaṃ vyākhyāsyāmaḥ // (1.1) Par.?
iti ha smāha bhagavānātreyaḥ // (2.1) Par.?
trayaḥ śothā bhavanti vātapittaśleṣmanimittāḥ te punardvividhā nijāgantubhedena // (3.1) Par.?
tatrāgantavaś chedanabhedanakṣaṇanabhañjanapicchanotpeṣaṇaprahāravadhabandhanaveṣṭanavyadhanapīḍanādibhir vā bhallātakapuṣpaphalarasātmaguptāśūkakrimiśūkāhitapatralatāgulmasaṃsparśanair vā svedanaparisarpaṇāvamūtraṇairvā viṣiṇāṃ saviṣaprāṇidaṃṣṭrādantaviṣāṇanakhanipātair vā sāgaraviṣavātahimadahanasaṃsparśanairvā śothāḥ samupajāyante // (4.1) Par.?
te punaryathāsvaṃ hetuvyañjanair ādāvupalabhyante nijavyañjanaikadeśaviparītaiḥ bandham antrāgadapralepapratāpanirvāpaṇādibhiś copakramair upakramyamāṇāḥ praśāntimāpadyante // (5.1) Par.?
nijāḥ punaḥ snehasvedavamanavirecanāsthāpanānuvāsanaśirovirecanānām ayathāvatprayogānmithyāsaṃsarjanād vā chardyalasakavisūcikāśvāsakāsātisāraśoṣapāṇḍurogodarajvarapradarabhagandarārśovikārātikarśanairvā kuṣṭhakaṇḍūpiḍakādibhirvā chardikṣavathūdgāraśukravātamūtrapurīṣavegadhāraṇairvā karmarogopavāsādhvakarśitasya vā sahasātigurvamlalavaṇapiṣṭānnaphalaśākarāgadadhiharitakamadyamandakavirūḍhanavaśūkaśamīdhānyānūpaudakapiśitopayogān mṛtpaṅkaloṣṭabhakṣaṇāllavaṇātibhakṣaṇād garbhasampīḍanād āmagarbhaprapatanāt prajātānāṃ ca mithyopacārād udīrṇadoṣatvācca śophāḥ prādurbhavanti ityuktaḥ sāmānyo hetuḥ // (6.1) Par.?
ayaṃ tvatra viśeṣaḥ śītarūkṣalaghuviśadaśramopavāsātikarśanakṣapaṇādibhir vāyuḥ prakupitastvaṅmāṃsaśoṇitādīnyabhibhūya śophaṃ janayati sa kṣiprotthānapraśamo bhavati tathā śyāmāruṇavarṇaḥ prakṛtivarṇo vā calaḥ spandanaḥ kharaparuṣabhinnatvagromā chidyata iva bhidyata iva pīḍyata iva sūcībhiriva tudyata iva pipīlikābhiriva saṃsṛpyate sarṣapakalkāvalipta iva cimicimāyate saṃkucyata āyamyata iveti vātaśothaḥ / (7.1) Par.?
uṣṇatīkṣṇakaṭukakṣāralavaṇāmlājīrṇabhojanair agnyātapapratāpaiśca pittaṃ prakupitaṃ tvaṅmāṃsaśoṇitānyabhibhūya śothaṃ janayati sa kṣiprotthānapraśamo bhavati kṛṣṇapītanīlatāmrāvabhāsa uṣṇo mṛduḥ kapilatāmraromā uṣyate dūyate dhūpyate ūṣmāyate svidyate klidyate na ca sparśamuṣṇaṃ ca suṣūyata iti pittaśothaḥ / (7.2) Par.?
gurumadhuraśītasnigdhair atisvapnāvyāyāmādibhiśca śleṣmā prakupitastvaṅmāṃsaśoṇitādīnyabhibhūya śothaṃ janayati sa kṛcchrotthānapraśamo bhavati pāṇḍuśvetāvabhāso guruḥ snigdhaḥ ślakṣṇaḥ sthiraḥ styānaḥ śuklāgraromā sparśoṣṇasahaśceti śleṣmaśothaḥ / (7.3) Par.?
yathāsvakāraṇākṛtisaṃsargāddvidoṣajāstrayaḥ śothā bhavanti yathāsvakāraṇākṛtisannipātāt sānnipātika ekaḥ evaṃ saptavidho bhedaḥ // (7.4) Par.?
prakṛtibhistābhistābhir bhidyamāno dvividhastrividhaścaturvidhā saptavidho 'ṣṭavidhaśca śotha upalabhyate punaścaika evotsedhasāmānyāt // (8.1) Par.?
bhavanti cātra / (9.1) Par.?
śūyante yasya gātrāṇi svapantīva rujanti ca / (9.2) Par.?
pīḍitānyunnamantyāśu vātaśothaṃ tamādiśet // (9.3) Par.?
yaścāpyaruṇavarṇābhaḥ śotho naktaṃ praṇaśyati / (10.1) Par.?
snehoṣṇamardanābhyāṃ ca praṇaśyet sa ca vātikaḥ // (10.2) Par.?
yaḥ pipāsājvarārtasya dūyate 'tha vidahyate / (11.1) Par.?
svidyati klidyate gandhī sa paittaḥ śvayathuḥ smṛtaḥ // (11.2) Par.?
yaḥ pītanetravaktratvak pūrvaṃ madhyāt praśūyate / (12.1) Par.?
tanutvak cātisārī ca pittaśothaḥ sa ucyate // (12.2) Par.?
śītaḥ saktagatiryastu kaṇḍūmān pāṇḍureva ca / (13.1) Par.?
nipīḍito nonnamati śvayathuḥ sa kaphātmakaḥ // (13.2) Par.?
yasya śastrakuśacchinnācchoṇitaṃ na pravartate / (14.1) Par.?
kṛcchreṇa picchā sravati sa cāpi kaphasaṃbhavaḥ // (14.2) Par.?
nidānākṛtisaṃsargācchvayathuḥ syāddvidoṣajaḥ / (15.1) Par.?
sarvākṛtiḥ sannipātācchotho vyāmiśrahetujaḥ // (15.2) Par.?
yastu pādābhinirvṛttaḥ śothaḥ sarvāṅgago bhavet / (16.1) Par.?
jantoḥ sa ca sukaṣṭaḥ syāt prasṛtaḥ strīmukhācca yaḥ // (16.2) Par.?
yaścāpi guhyaprabhavaḥ striyā vā puruṣasya vā / (17.1) Par.?
sa ca kaṣṭatamo jñeyo yasya ca syurupadravāḥ // (17.2) Par.?
chardiḥ śvāso 'rucistṛṣṇā jvaro 'tīsāra eva ca / (18.1) Par.?
saptako 'yaṃ sadaurbalyaḥ śophopadravasaṃgrahaḥ // (18.2) Par.?
yasya śleṣmā prakupito jihvāmūle 'vatiṣṭhate / (19.1) Par.?
āśu saṃjanayecchothaṃ jāyate 'syopajihvikā // (19.2) Par.?
yasya śleṣmā prakupitaḥ kākale vyavatiṣṭhate / (20.1) Par.?
āśu saṃjanayecchophaṃ karoti galaśuṇḍikām // (20.2) Par.?
yasya śleṣmā prakupito galabāhye 'vatiṣṭhate / (21.1) Par.?
śanaiḥ saṃjanayecchophaṃ galagaṇḍo 'sya jāyate // (21.2) Par.?
yasya śleṣmā prakupitastiṣṭhatyantargale sthiraḥ / (22.1) Par.?
āśu saṃjanayecchophaṃ jāyate 'sya galagrahaḥ // (22.2) Par.?
yasya pittaṃ prakupitaṃ saraktaṃ tvaci sarpati / (23.1) Par.?
śophaṃ sarāgam janayedvisarpastasya jāyate // (23.2) Par.?
yasya pittaṃ prakupitaṃ tvaci rakte 'vatiṣṭhate / (24.1) Par.?
śothaṃ sarāgaṃ janayet piḍakā tasya jāyate // (24.2) Par.?
yasya prakupitaṃ pittaṃ śoṇitaṃ prāpya śuṣyati / (25.1) Par.?
tilakā piplavo vyaṅgā nīlikā tasya jāyate // (25.2) Par.?
yasya pittaṃ prakupitaṃ śaṅkhayoravatiṣṭhate / (26.1) Par.?
śvayathuḥ śaṅkhako nāma dāruṇastasya jāyate // (26.2) Par.?
yasya pittaṃ prakupitaṃ karṇamūle 'vatiṣṭhate / (27.1) Par.?
jvarānte durjayo 'ntāya śothastasyopajāyate // (27.2) Par.?
vātaḥ plīhānamuddhūya kupito yasya tiṣṭhati / (28.1) Par.?
śanaiḥ paritudan pārśvaṃ plīhā tasyābhivardhate // (28.2) Par.?
yasya vāyuḥ prakupito gulmasthāne 'vatiṣṭhate / (29.1) Par.?
śophaṃ saśūlaṃ janayan gulmastasyopajāyate // (29.2) Par.?
yasya vāyuḥ prakupitaḥ śophaśūlakaraścaran / (30.1) Par.?
vaṅkṣaṇādvṛṣaṇau yāti vṛddhistasyopajāyate // (30.2) Par.?
yasya vātaḥ prakupitastvaṅmāṃsāntaramāśritaḥ / (31.1) Par.?
śothaṃ saṃjanayet kukṣāvudaraṃ tasya jāyate // (31.2) Par.?
yasya vātaḥ prakupitaḥ kukṣimāśritya tiṣṭhati / (32.1) Par.?
nādho vrajati nāpyūrdhvamānāhastasya jāyate // (32.2) Par.?
rogāścotsedhasāmānyadadhimāṃsārbudādayaḥ / (33.1) Par.?
viśiṣṭā nāmarūpābhyāṃ nirdeśyāḥ śothasaṃgrahe // (33.2) Par.?
vātapittakaphā yasya yugapat kupitāstrayaḥ / (34.1) Par.?
jihvāmūle 'vatiṣṭhante vidahantaḥ samucchritāḥ // (34.2) Par.?
janayanti bhṛśaṃ śothaṃ vedanāśca pṛthagvidhāḥ / (35.1) Par.?
taṃ śīghrakāriṇaṃ rogaṃ rohiṇīti vinirdiśet // (35.2) Par.?
trirātraṃ paramaṃ tasya jantorbhavati jīvitam / (36.1) Par.?
kuśalena tvanukrāntaḥ kṣipraṃ sampadyate sukhī // (36.2) Par.?
santi hyevaṃvidhā rogāḥ sādhyā dāruṇasaṃmatāḥ / (37.1) Par.?
ye hanyur anupakrāntā mithyācāreṇa vā punaḥ // (37.2) Par.?
sādhyāścāpyapare santi vyādhayo mṛdusaṃmatāḥ / (38.1) Par.?
yatnāyatnakṛtaṃ yeṣu karma sidhyatyasaṃśayam // (38.2) Par.?
asādhyāścāpare santi vyādhayo yāpyasaṃjñitāḥ / (39.1) Par.?
susādhvapi kṛtaṃ yeṣu karma yātrākaraṃ bhavet // (39.2) Par.?
santi cāpyapare rogā yeṣu karma na sidhyati / (40.1) Par.?
api yatnakṛtaṃ bālairna tān vidvānupācaret // (40.2) Par.?
sādhyāścaivāpyasādhyāśca vyādhayo dvividhāḥ smṛtāḥ / (41.1) Par.?
mṛdudāruṇabhedena te bhavanti caturvidhāḥ // (41.2) Par.?
ta evāparisaṃkhyeyā bhidyamānā bhavanti hi / (42.1) Par.?
rujāvarṇasamutthānasthānasaṃsthānanāmabhiḥ // (42.2) Par.?
vyavasthākaraṇaṃ teṣāṃ yathāsthūleṣu saṃgrahaḥ / (43.1) Par.?
tathā prakṛtisāmānyaṃ vikāreṣūpadiśyate // (43.2) Par.?
vikāranāmākuśalo na jihrīyāt kadācana / (44.1) Par.?
na hi sarvavikārāṇāṃ nāmato 'sti dhruvā sthitiḥ // (44.2) Par.?
sa eva kupito doṣaḥ samutthānaviśeṣataḥ / (45.1) Par.?
sthānāntaragataścaiva janayatyāmayān bahūn // (45.2) Par.?
tasmādvikāraprakṛtīradhiṣṭhānāntarāṇi ca / (46.1) Par.?
samutthānaviśeṣāṃśca buddhvā karma samācaret // (46.2) Par.?
yo hyetattritayaṃ jñātvā karmāṇyārabhate bhiṣak / (47.1) Par.?
jñānapūrvaṃ yathānyāyaṃ sa karmasu na muhyati // (47.2) Par.?
nityāḥ prāṇabhṛtāṃ dehe vātapittakaphāstrayaḥ / (48.1) Par.?
vikṛtāḥ prakṛtisthā vā tān bubhutseta paṇḍitaḥ // (48.2) Par.?
utsāhocchvāsaniḥśvāsaceṣṭā dhātugatiḥ samā / (49.1) Par.?
samo mokṣo gatimatāṃ vāyoḥ karmāvikārajam // (49.2) Par.?
darśanaṃ paktirūṣmā ca kṣuttṛṣṇā dehamārdavam / (50.1) Par.?
prabhā prasādo medhā ca pittakarmāvikārajam // (50.2) Par.?
sneho bandhaḥ sthiratvaṃ ca gauravaṃ vṛṣatā balam / (51.1) Par.?
kṣamā dhṛtiralobhaśca kaphakarmāvikārajam // (51.2) Par.?
vāte pitte kaphe caiva kṣīṇe lakṣaṇamucyate / (52.1) Par.?
karmaṇaḥ prākṛtāddhānirvṛddhirvāpi virodhinām // (52.2) Par.?
doṣaprakṛtivaiśeṣyaṃ niyataṃ vṛddhilakṣaṇam / (53.1) Par.?
doṣāṇāṃ prakṛtirhānirvṛddhiścaivaṃ parīkṣyate // (53.2) Par.?
tatra ślokāḥ / (54.1) Par.?
saṃkhyāṃ nimittaṃ rūpāṇi śothānāṃ sādhyatāṃ na ca / (54.2) Par.?
teṣāṃ teṣāṃ vikārāṇāṃ śothāṃstāṃstāṃśca pūrvajān // (54.3) Par.?
vidhibhedaṃ vikārāṇāṃ trividhaṃ bodhyasaṃgraham / (55.1) Par.?
prākṛtaṃ karma doṣāṇāṃ lakṣaṇaṃ hānivṛddhiṣu // (55.2) Par.?
vītamoharajodoṣalobhamānamadaspṛhaḥ / (56.1) Par.?
vyākhyātavāṃstriśothīye rogādhyāye punarvasuḥ // (56.2) Par.?
Duration=0.18883585929871 secs.