Texts
Select a text:
Bibliography
Bibliography
Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
(no revisions)
Associated topic(s): Agni
Show parallels Show headlines
Use dependency labeler
Chapter id: 9865
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
saṃ jāgṛvadbhir jaramāṇa idhyate dame damūnā iṣayann iḍas pade / (1.1) Par.?
viśvasya hotā haviṣo vareṇyo vibhur vibhāvā suṣakhā sakhīyate // (1.2) Par.?
sa darśataśrīr atithir gṛhe gṛhe vane vane śiśriye takvavīr iva / (2.1) Par.?
janaṃ janaṃ janyo nāti manyate viśa ā kṣeti viśyo viśaṃ viśam // (2.2) Par.?
sudakṣo dakṣaiḥ kratunāsi sukratur agne kaviḥ kāvyenāsi viśvavit / (3.1) Par.?
vasur vasūnāṃ kṣayasi tvam eka id dyāvā ca yāni pṛthivī ca puṣyataḥ // (3.2) Par.?
prajānann agne tava yonim ṛtviyam iḍāyās pade ghṛtavantam āsadaḥ / (4.1) Par.?
ā te cikitra uṣasām ivetayo 'repasaḥ sūryasyeva raśmayaḥ // (4.2) Par.?
tava śriyo varṣyasyeva vidyutaś citrāś cikitra uṣasāṃ na ketavaḥ / (5.1) Par.?
yad oṣadhīr abhisṛṣṭo vanāni ca pari svayaṃ cinuṣe annam āsye // (5.2) Par.?
tam oṣadhīr dadhire garbham ṛtviyaṃ tam āpo agniṃ janayanta mātaraḥ / (6.1) Par.?
tam it samānaṃ vaninaś ca vīrudho 'ntarvatīś ca suvate ca viśvahā // (6.2) Par.?
vātopadhūta iṣito vaśāṁ anu tṛṣu yad annā veviṣad vitiṣṭhase / (7.1) Par.?
ā te yatante rathyo yathā pṛthak chardhāṃsy agne ajarāṇi dhakṣataḥ // (7.2) Par.?
medhākāraṃ vidathasya prasādhanam agniṃ hotāram paribhūtamam matim / (8.1) Par.?
tam id arbhe haviṣy ā samānam it tam in mahe vṛṇate nānyaṃ tvat // (8.2) Par.?
tvām id atra vṛṇate tvāyavo hotāram agne vidatheṣu vedhasaḥ / (9.1) Par.?
yad devayanto dadhati prayāṃsi te haviṣmanto manavo vṛktabarhiṣaḥ // (9.2) Par.?
tavāgne hotraṃ tava potram ṛtviyaṃ tava neṣṭraṃ tvam agnid ṛtāyataḥ / (10.1) Par.?
tava praśāstraṃ tvam adhvarīyasi brahmā cāsi gṛhapatiś ca no dame // (10.2) Par.?
yas tubhyam agne amṛtāya martyaḥ samidhā dāśad uta vā haviṣkṛti / (11.1) Par.?
tasya hotā bhavasi yāsi dūtyam upa brūṣe yajasy adhvarīyasi // (11.2) Par.?
imā asmai matayo vāco asmad āṃ ṛco giraḥ suṣṭutayaḥ sam agmata / (12.1) Par.?
vasūyavo vasave jātavedase vṛddhāsu cid vardhano yāsu cākanat // (12.2) Par.?
imām pratnāya suṣṭutiṃ navīyasīṃ voceyam asmā uśate śṛṇotu naḥ / (13.1) Par.?
bhūyā antarā hṛdy asya nispṛśe jāyeva patya uśatī suvāsāḥ // (13.2) Par.?
yasminn aśvāsa ṛṣabhāsa ukṣaṇo vaśā meṣā avasṛṣṭāsa āhutāḥ / (14.1) Par.?
kīlālape somapṛṣṭhāya vedhase hṛdā matiṃ janaye cārum agnaye // (14.2) Par.?
ahāvy agne havir āsye te srucīva ghṛtaṃ camvīva somaḥ / (15.1) Par.?
vājasaniṃ rayim asme suvīram praśastaṃ dhehi yaśasam bṛhantam // (15.2) Par.?
Duration=0.049556970596313 secs.