Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Mitra, Varuṇa

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11222
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tā vāṃ viśvasya gopā devā deveṣu yajñiyā / (1.1) Par.?
ṛtāvānā yajase pūtadakṣasā // (1.2) Par.?
mitrā tanā na rathyā varuṇo yaś ca sukratuḥ / (2.1) Par.?
mitra
n.d.m.
→ jan (2.2) [appos]
tan
i.s.f.
na
indecl.
rathya
n.d.m.
root
varuṇa
n.s.m.
yad
n.s.m.
ca
indecl.
su
indecl.
∞ kratu
n.s.m.
sanāt sujātā tanayā dhṛtavratā // (2.2) Par.?
sanāt
indecl.
su
indecl.
∞ jan
PPP, n.d.m.
← mitra (2.1) [appos]
tanaya
n.d.m.
dhṛ
PPP, comp.
∞ vrata.
n.d.m.
tā mātā viśvavedasāsuryāya pramahasā / (3.1) Par.?
mahī jajānāditir ṛtāvarī // (3.2) Par.?
mahāntā mitrāvaruṇā samrājā devāv asurā / (4.1) Par.?
ṛtāvānāv ṛtam ā ghoṣato bṛhat // (4.2) Par.?
napātā śavaso mahaḥ sūnū dakṣasya sukratū / (5.1) Par.?
sṛpradānū iṣo vāstv adhi kṣitaḥ // (5.2) Par.?
saṃ yā dānūni yemathur divyāḥ pārthivīr iṣaḥ / (6.1) Par.?
nabhasvatīr ā vāṃ carantu vṛṣṭayaḥ // (6.2) Par.?
adhi yā bṛhato divo 'bhi yūtheva paśyataḥ / (7.1) Par.?
ṛtāvānā samrājā namase hitā // (7.2) Par.?
ṛtāvānā ni ṣedatuḥ sāmrājyāya sukratū / (8.1) Par.?
dhṛtavratā kṣatriyā kṣatram āśatuḥ // (8.2) Par.?
akṣṇaś cid gātuvittarānulbaṇena cakṣasā / (9.1) Par.?
ni cin miṣantā nicirā ni cikyatuḥ // (9.2) Par.?
uta no devy aditir uruṣyatāṃ nāsatyā / (10.1) Par.?
uruṣyantu maruto vṛddhaśavasaḥ // (10.2) Par.?
te no nāvam uruṣyata divā naktaṃ sudānavaḥ / (11.1) Par.?
ariṣyanto ni pāyubhiḥ sacemahi // (11.2) Par.?
aghnate viṣṇave vayam ariṣyantaḥ sudānave / (12.1) Par.?
śrudhi svayāvan sindho pūrvacittaye // (12.2) Par.?
tad vāryaṃ vṛṇīmahe variṣṭhaṃ gopayatyam / (13.1) Par.?
mitro yat pānti varuṇo yad aryamā // (13.2) Par.?
uta naḥ sindhur apāṃ tan marutas tad aśvinā / (14.1) Par.?
indro viṣṇur mīḍhvāṃsaḥ sajoṣasaḥ // (14.2) Par.?
te hi ṣmā vanuṣo naro 'bhimātiṃ kayasya cit / (15.1) Par.?
tigmaṃ na kṣodaḥ pratighnanti bhūrṇayaḥ // (15.2) Par.?
ayam eka itthā purūru caṣṭe vi viśpatiḥ / (16.1) Par.?
tasya vratāny anu vaś carāmasi // (16.2) Par.?
anu pūrvāṇy okyā sāmrājyasya saścima / (17.1) Par.?
mitrasya vratā varuṇasya dīrghaśrut // (17.2) Par.?
pari yo raśminā divo 'ntān mame pṛthivyāḥ / (18.1) Par.?
ubhe ā paprau rodasī mahitvā // (18.2) Par.?
ud u ṣya śaraṇe divo jyotir ayaṃsta sūryaḥ / (19.1) Par.?
agnir na śukraḥ samidhāna āhutaḥ // (19.2) Par.?
vaco dīrghaprasadmanīśe vājasya gomataḥ / (20.1) Par.?
īśe hi pitvo 'viṣasya dāvane // (20.2) Par.?
tat sūryaṃ rodasī ubhe doṣā vastor upa bruve / (21.1) Par.?
bhojeṣv asmāṁ abhy uc carā sadā // (21.2) Par.?
ṛjram ukṣaṇyāyane rajataṃ harayāṇe / (22.1) Par.?
rathaṃ yuktam asanāma suṣāmaṇi // (22.2) Par.?
tā me aśvyānāṃ harīṇāṃ nitośanā / (23.1) Par.?
uto nu kṛtvyānāṃ nṛvāhasā // (23.2) Par.?
smadabhīśū kaśāvantā viprā naviṣṭhayā matī / (24.1) Par.?
maho vājināv arvantā sacāsanam // (24.2) Par.?
Duration=0.067905902862549 secs.