Texts
Select a text:
Bibliography
Bibliography
Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
(no revisions)
Associated topic(s): Viśve devāḥ
Show parallels Show headlines
Use dependency labeler
Chapter id: 9866
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
yajñasya vo rathyaṃ viśpatiṃ viśāṃ hotāram aktor atithiṃ vibhāvasum / (1.1) Par.?
śocañchuṣkāsu hariṇīṣu jarbhurad vṛṣā ketur yajato dyām aśāyata // (1.2) Par.?
imam añjaspām ubhaye akṛṇvata dharmāṇam agniṃ vidathasya sādhanam / (2.1) Par.?
aktuṃ na yahvam uṣasaḥ purohitaṃ tanūnapātam aruṣasya niṃsate // (2.2) Par.?
baḍ asya nīthā vi paṇeś ca manmahe vayā asya prahutā āsur attave / (3.1) Par.?
yadā ghorāso amṛtatvam āśatād ij janasya daivyasya carkiran // (3.2) Par.?
ṛtasya hi prasitir dyaur uru vyaco namo mahy aramatiḥ panīyasī / (4.1) Par.?
indro mitro varuṇaḥ saṃ cikitrire 'tho bhagaḥ savitā pūtadakṣasaḥ // (4.2) Par.?
pra rudreṇa yayinā yanti sindhavas tiro mahīm aramatiṃ dadhanvire / (5.1) Par.?
yebhiḥ parijmā pariyann uru jrayo vi roruvaj jaṭhare viśvam ukṣate // (5.2) Par.?
krāṇā rudrā maruto viśvakṛṣṭayo divaḥ śyenāso asurasya nīḍayaḥ / (6.1) Par.?
tebhiś caṣṭe varuṇo mitro aryamendro devebhir arvaśebhir arvaśaḥ // (6.2) Par.?
indre bhujaṃ śaśamānāsa āśata sūro dṛśīke vṛṣaṇaś ca pauṃsye / (7.1) Par.?
pra ye nv asyārhaṇā tatakṣire yujaṃ vajraṃ nṛṣadaneṣu kāravaḥ // (7.2) Par.?
sūraś cid ā harito asya rīramad indrād ā kaścid bhayate tavīyasaḥ / (8.1) Par.?
bhīmasya vṛṣṇo jaṭharād abhiśvaso dive dive sahuri stann abādhitaḥ // (8.2) Par.?
stomaṃ vo adya rudrāya śikvase kṣayadvīrāya namasā didiṣṭana / (9.1) Par.?
yebhiḥ śivaḥ svavāṁ evayāvabhir divaḥ siṣakti svayaśā nikāmabhiḥ // (9.2) Par.?
te hi prajāyā abharanta vi śravo bṛhaspatir vṛṣabhaḥ somajāmayaḥ / (10.1) Par.?
yajñair atharvā prathamo vi dhārayad devā dakṣair bhṛgavaḥ saṃ cikitrire // (10.2) Par.?
te hi dyāvāpṛthivī bhūriretasā narāśaṃsaś caturaṅgo yamo 'ditiḥ / (11.1) Par.?
devas tvaṣṭā draviṇodā ṛbhukṣaṇaḥ pra rodasī maruto viṣṇur arhire // (11.2) Par.?
uta sya na uśijām urviyā kavir ahiḥ śṛṇotu budhnyo havīmani / (12.1) Par.?
sūryāmāsā vicarantā divikṣitā dhiyā śamīnahuṣī asya bodhatam // (12.2) Par.?
pra naḥ pūṣā carathaṃ viśvadevyo 'pāṃ napād avatu vāyur iṣṭaye / (13.1) Par.?
ātmānaṃ vasyo abhi vātam arcata tad aśvinā suhavā yāmani śrutam // (13.2) Par.?
viśām āsām abhayānām adhikṣitaṃ gīrbhir u svayaśasaṃ gṛṇīmasi / (14.1) Par.?
gnābhir viśvābhir aditim anarvaṇam aktor yuvānaṃ nṛmaṇā adhā patim // (14.2) Par.?
rebhad atra januṣā pūrvo aṅgirā grāvāṇa ūrdhvā abhi cakṣur adhvaram / (15.1) Par.?
yebhir vihāyā abhavad vicakṣaṇaḥ pāthaḥ sumekaṃ svadhitir vananvati // (15.2) Par.?
Duration=0.098552942276001 secs.