Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Aśvins, Vāta, Vāyu, wind

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11223
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yuvor u ṣū rathaṃ huve sadhastutyāya sūriṣu / (1.1) Par.?
atūrtadakṣā vṛṣaṇā vṛṣaṇvasū // (1.2) Par.?
yuvaṃ varo suṣāmṇe mahe tane nāsatyā / (2.1) Par.?
avobhir yātho vṛṣaṇā vṛṣaṇvasū // (2.2) Par.?
tā vām adya havāmahe havyebhir vājinīvasū / (3.1) Par.?
pūrvīr iṣa iṣayantāv ati kṣapaḥ // (3.2) Par.?
ā vāṃ vāhiṣṭho aśvinā ratho yātu śruto narā / (4.1) Par.?
upa stomān turasya darśathaḥ śriye // (4.2) Par.?
juhurāṇā cid aśvinā manyethāṃ vṛṣaṇvasū / (5.1) Par.?
yuvaṃ hi rudrā parṣatho ati dviṣaḥ // (5.2) Par.?
dasrā hi viśvam ānuṣaṅ makṣūbhiḥ paridīyathaḥ / (6.1) Par.?
dhiyañjinvā madhuvarṇā śubhas patī // (6.2) Par.?
upa no yātam aśvinā rāyā viśvapuṣā saha / (7.1) Par.?
maghavānā suvīrāv anapacyutā // (7.2) Par.?
ā me asya pratīvyam indranāsatyā gatam / (8.1) Par.?
devā devebhir adya sacanastamā // (8.2) Par.?
vayaṃ hi vāṃ havāmaha ukṣaṇyanto vyaśvavat / (9.1) Par.?
sumatibhir upa viprāv ihā gatam // (9.2) Par.?
aśvinā sv ṛṣe stuhi kuvit te śravato havam / (10.1) Par.?
nedīyasaḥ kūᄆayātaḥ paṇīṃr uta // (10.2) Par.?
vaiyaśvasya śrutaṃ naroto me asya vedathaḥ / (11.1) Par.?
sajoṣasā varuṇo mitro aryamā // (11.2) Par.?
yuvādattasya dhiṣṇyā yuvānītasya sūribhiḥ / (12.1) Par.?
ahar ahar vṛṣaṇa mahyaṃ śikṣatam // (12.2) Par.?
yo vāṃ yajñebhir āvṛto 'dhivastrā vadhūr iva / (13.1) Par.?
saparyantā śubhe cakrāte aśvinā // (13.2) Par.?
yo vām uruvyacastamaṃ ciketati nṛpāyyam / (14.1) Par.?
vartir aśvinā pari yātam asmayū // (14.2) Par.?
asmabhyaṃ su vṛṣaṇvasū yātaṃ vartir nṛpāyyam / (15.1) Par.?
viṣudruheva yajñam ūhathur girā // (15.2) Par.?
vāhiṣṭho vāṃ havānāṃ stomo dūto huvan narā / (16.1) Par.?
yuvābhyām bhūtv aśvinā // (16.2) Par.?
yad ado divo arṇava iṣo vā madatho gṛhe / (17.1) Par.?
śrutam in me amartyā // (17.2) Par.?
uta syā śvetayāvarī vāhiṣṭhā vāṃ nadīnām / (18.1) Par.?
sindhur hiraṇyavartaniḥ // (18.2) Par.?
smad etayā sukīrtyāśvinā śvetayā dhiyā / (19.1) Par.?
vahethe śubhrayāvānā // (19.2) Par.?
yukṣvā hi tvaṃ rathāsahā yuvasva poṣyā vaso / (20.1) Par.?
ān no vāyo madhu pibāsmākaṃ savanā gahi // (20.2) Par.?
tava vāyav ṛtaspate tvaṣṭur jāmātar adbhuta / (21.1) Par.?
avāṃsy ā vṛṇīmahe // (21.2) Par.?
tvaṣṭur jāmātaraṃ vayam īśānaṃ rāya īmahe / (22.1) Par.?
sutāvanto vāyuṃ dyumnā janāsaḥ // (22.2) Par.?
vāyo yāhi śivā divo vahasvā su svaśvyam / (23.1) Par.?
vahasva mahaḥ pṛthupakṣasā rathe // (23.2) Par.?
tvāṃ hi supsarastamaṃ nṛṣadaneṣu hūmahe / (24.1) Par.?
grāvāṇaṃ nāśvapṛṣṭham maṃhanā // (24.2) Par.?
sa tvaṃ no deva manasā vāyo mandāno agriyaḥ / (25.1) Par.?
kṛdhi vājāṁ apo dhiyaḥ // (25.2) Par.?
Duration=0.14619994163513 secs.