Texts
Select a text:
Bibliography
Bibliography
Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
(no revisions)
Associated topic(s): Viśve devāḥ
Show parallels Show headlines
Use dependency labeler
Chapter id: 9867
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
mahi dyāvāpṛthivī bhūtam urvī nārī yahvī na rodasī sadaṃ naḥ / (1.1) Par.?
tebhir naḥ pātaṃ sahyasa ebhir naḥ pātaṃ śūṣaṇi // (1.2) Par.?
yajñe yajñe sa martyo devān saparyati / (2.1) Par.?
yaḥ sumnair dīrghaśruttama ā vivāsaty enān // (2.2) Par.?
viśveṣām irajyavo devānāṃ vār mahaḥ / (3.1) Par.?
viśve hi viśvamahaso viśve yajñeṣu yajñiyāḥ // (3.2) Par.?
te ghā rājāno amṛtasya mandrā aryamā mitro varuṇaḥ parijmā / (4.1) Par.?
kad rudro nṛṇāṃ stuto marutaḥ pūṣaṇo bhagaḥ // (4.2) Par.?
uta no naktam apāṃ vṛṣaṇvasū sūryāmāsā sadanāya sadhanyā / (5.1) Par.?
sacā yat sādy eṣām ahir budhneṣu budhnyaḥ // (5.2) Par.?
uta no devāv aśvinā śubhas patī dhāmabhir mitrāvaruṇā uruṣyatām / (6.1) Par.?
mahaḥ sa rāya eṣate 'ti dhanveva duritā // (6.2) Par.?
uta no rudrā cin mṛḍatām aśvinā viśve devāso rathaspatir bhagaḥ / (7.1) Par.?
ṛbhur vāja ṛbhukṣaṇaḥ parijmā viśvavedasaḥ // (7.2) Par.?
ṛbhur ṛbhukṣā ṛbhur vidhato mada ā te harī jūjuvānasya vājinā / (8.1) Par.?
duṣṭaraṃ yasya sāma cid ṛdhag yajño na mānuṣaḥ // (8.2) Par.?
kṛdhī no ahrayo deva savitaḥ sa ca stuṣe maghonām / (9.1) Par.?
saho na indro vahnibhir ny eṣāṃ carṣaṇīnāṃ cakraṃ raśmiṃ na yoyuve // (9.2) Par.?
aiṣu dyāvāpṛthivī dhātam mahad asme vīreṣu viśvacarṣaṇi śravaḥ / (10.1) Par.?
pṛkṣaṃ vājasya sātaye pṛkṣaṃ rāyota turvaṇe // (10.2) Par.?
etaṃ śaṃsam indrāsmayuṣ ṭvaṃ kūcit santaṃ sahasāvann abhiṣṭaye / (11.1) Par.?
sadā pāhy abhiṣṭaye medatāṃ vedatā vaso // (11.2) Par.?
etam me stomaṃ tanā na sūrye dyutadyāmānaṃ vāvṛdhanta nṛṇām / (12.1) Par.?
saṃvananaṃ nāśvyaṃ taṣṭevānapacyutam // (12.2) Par.?
vāvarta yeṣāṃ rāyā yuktaiṣāṃ hiraṇyayī / (13.1) Par.?
nemadhitā na pauṃsyā vṛtheva viṣṭāntā // (13.2) Par.?
pra tad duḥśīme pṛthavāne vene pra rāme vocam asure maghavatsu / (14.1) Par.?
ye yuktvāya pañca śatāsmayu pathā viśrāvy eṣām // (14.2) Par.?
adhīn nv atra saptatiṃ ca sapta ca / (15.1) Par.?
sadyo didiṣṭa tānvaḥ sadyo didiṣṭa pārthyaḥ sadyo didiṣṭa māyavaḥ // (15.2) Par.?
Duration=0.19818019866943 secs.