Texts
Select a text:
Bibliography
Bibliography
Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
(no revisions)
Associated topic(s): Soma
Show parallels Show headlines
Use dependency labeler
Chapter id: 9868
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
praite vadantu pra vayaṃ vadāma grāvabhyo vācaṃ vadatā vadadbhyaḥ / (1.1) Par.?
yad adrayaḥ parvatāḥ sākam āśavaḥ ślokaṃ ghoṣam bharathendrāya sominaḥ // (1.2) Par.?
ete vadanti śatavat sahasravad abhi krandanti haritebhir āsabhiḥ / (2.1) Par.?
viṣṭvī grāvāṇaḥ sukṛtaḥ sukṛtyayā hotuś cit pūrve haviradyam āśata // (2.2) Par.?
ete vadanty avidann anā madhu ny ūṅkhayante adhi pakva āmiṣi / (3.1) Par.?
vṛkṣasya śākhām aruṇasya bapsatas te sūbharvā vṛṣabhāḥ prem arāviṣuḥ // (3.2) Par.?
bṛhad vadanti madireṇa mandinendraṃ krośanto 'vidann anā madhu / (4.1) Par.?
saṃrabhyā dhīrāḥ svasṛbhir anartiṣur āghoṣayantaḥ pṛthivīm upabdibhiḥ // (4.2) Par.?
suparṇā vācam akratopa dyavy ākhare kṛṣṇā iṣirā anartiṣuḥ / (5.1) Par.?
nyaṅ ni yanty uparasya niṣkṛtam purū reto dadhire sūryaśvitaḥ // (5.2) Par.?
ugrā iva pravahantaḥ samāyamuḥ sākaṃ yuktā vṛṣaṇo bibhrato dhuraḥ / (6.1) Par.?
yacchvasanto jagrasānā arāviṣuḥ śṛṇva eṣām prothatho arvatām iva // (6.2) Par.?
daśāvanibhyo daśakakṣyebhyo daśayoktrebhyo daśayojanebhyaḥ / (7.1) Par.?
daśābhīśubhyo arcatājarebhyo daśa dhuro daśa yuktā vahadbhyaḥ // (7.2) Par.?
te adrayo daśayantrāsa āśavas teṣām ādhānam pary eti haryatam / (8.1) Par.?
ta ū sutasya somyasyāndhaso 'ṃśoḥ pīyūṣam prathamasya bhejire // (8.2) Par.?
te somādo harī indrasya niṃsate 'ṃśuṃ duhanto adhy āsate gavi / (9.1) Par.?
tebhir dugdham papivān somyam madhv indro vardhate prathate vṛṣāyate // (9.2) Par.?
vṛṣā vo aṃśur na kilā riṣāthaneḍāvantaḥ sadam it sthanāśitāḥ / (10.1) Par.?
raivatyeva mahasā cārava sthana yasya grāvāṇo ajuṣadhvam adhvaram // (10.2) Par.?
tṛdilā atṛdilāso adrayo 'śramaṇā aśṛthitā amṛtyavaḥ / (11.1) Par.?
anāturā ajarā sthāmaviṣṇavaḥ supīvaso atṛṣitā atṛṣṇajaḥ // (11.2) Par.?
dhruvā eva vaḥ pitaro yuge yuge kṣemakāmāsaḥ sadaso na yuñjate / (12.1) Par.?
ajuryāso hariṣāco haridrava ā dyāṃ raveṇa pṛthivīm aśuśravuḥ // (12.2) Par.?
tad id vadanty adrayo vimocane yāmann añjaspā iva ghed upabdibhiḥ / (13.1) Par.?
vapanto bījam iva dhānyākṛtaḥ pṛñcanti somaṃ na minanti bapsataḥ // (13.2) Par.?
sute adhvare adhi vācam akratā krīḍayo na mātaraṃ tudantaḥ / (14.1) Par.?
vi ṣū muñcā suṣuvuṣo manīṣāṃ vi vartantām adrayaś cāyamānāḥ // (14.2) Par.?
Duration=0.59828901290894 secs.