Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Viśve devāḥ

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11224
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
agnir ukthe purohito grāvāṇo barhir adhvare / (1.1) Par.?
ṛcā yāmi maruto brahmaṇaspatiṃ devāṁ avo vareṇyam // (1.2) Par.?
ā paśuṃ gāsi pṛthivīṃ vanaspatīn uṣāsā naktam oṣadhīḥ / (2.1) Par.?
viśve ca no vasavo viśvavedaso dhīnām bhūta prāvitāraḥ // (2.2) Par.?
pra sū na etv adhvaro 'gnā deveṣu pūrvyaḥ / (3.1) Par.?
ādityeṣu pra varuṇe dhṛtavrate marutsu viśvabhānuṣu // (3.2) Par.?
viśve hi ṣmā manave viśvavedaso bhuvan vṛdhe riśādasaḥ / (4.1) Par.?
ariṣṭebhiḥ pāyubhir viśvavedaso yantā no 'vṛkaṃ chardiḥ // (4.2) Par.?
ā no adya samanaso gantā viśve sajoṣasaḥ / (5.1) Par.?
ṛcā girā maruto devy adite sadane pastye mahi // (5.2) Par.?
abhi priyā maruto yā vo aśvyā havyā mitra prayāthana / (6.1) Par.?
ā barhir indro varuṇas turā nara ādityāsaḥ sadantu naḥ // (6.2) Par.?
vayaṃ vo vṛktabarhiṣo hitaprayasa ānuṣak / (7.1) Par.?
sutasomāso varuṇa havāmahe manuṣvad iddhāgnayaḥ // (7.2) Par.?
ā pra yāta maruto viṣṇo aśvinā pūṣan mākīnayā dhiyā / (8.1) Par.?
indra ā yātu prathamaḥ saniṣyubhir vṛṣā yo vṛtrahā gṛṇe // (8.2) Par.?
vi no devāso adruho 'cchidraṃ śarma yacchata / (9.1) Par.?
na yad dūrād vasavo nū cid antito varūtham ādadharṣati // (9.2) Par.?
asti hi vaḥ sajātyaṃ riśādaso devāso asty āpyam / (10.1) Par.?
pra ṇaḥ pūrvasmai suvitāya vocata makṣū sumnāya navyase // (10.2) Par.?
idā hi va upastutim idā vāmasya bhaktaye / (11.1) Par.?
upa vo viśvavedaso namasyur āṃ asṛkṣy anyām iva // (11.2) Par.?
ud u ṣya vaḥ savitā supraṇītayo 'sthād ūrdhvo vareṇyaḥ / (12.1) Par.?
ni dvipādaś catuṣpādo arthino 'viśran patayiṣṇavaḥ // (12.2) Par.?
devaṃ devaṃ vo 'vase devaṃ devam abhiṣṭaye / (13.1) Par.?
devaṃ devaṃ huvema vājasātaye gṛṇanto devyā dhiyā // (13.2) Par.?
devāso hi ṣmā manave samanyavo viśve sākaṃ sarātayaḥ / (14.1) Par.?
te no adya te aparaṃ tuce tu no bhavantu varivovidaḥ // (14.2) Par.?
pra vaḥ śaṃsāmy adruhaḥ saṃstha upastutīnām / (15.1) Par.?
na taṃ dhūrtir varuṇa mitra martyaṃ yo vo dhāmabhyo 'vidhat // (15.2) Par.?
pra sa kṣayaṃ tirate vi mahīr iṣo yo vo varāya dāśati / (16.1) Par.?
pra prajābhir jāyate dharmaṇas pary ariṣṭaḥ sarva edhate // (16.2) Par.?
ṛte sa vindate yudhaḥ sugebhir yāty adhvanaḥ / (17.1) Par.?
aryamā mitro varuṇaḥ sarātayo yaṃ trāyante sajoṣasaḥ // (17.2) Par.?
ajre cid asmai kṛṇuthā nyañcanaṃ durge cid ā susaraṇam / (18.1) Par.?
eṣā cid asmād aśaniḥ paro nu sāsredhantī vi naśyatu // (18.2) Par.?
yad adya sūrya udyati priyakṣatrā ṛtaṃ dadha / (19.1) Par.?
yan nimruci prabudhi viśvavedaso yad vā madhyandine divaḥ // (19.2) Par.?
yad vābhipitve asurā ṛtaṃ yate chardir yema vi dāśuṣe / (20.1) Par.?
vayaṃ tad vo vasavo viśvavedasa upa stheyāma madhya ā // (20.2) Par.?
yad adya sūra udite yan madhyandina ātuci / (21.1) Par.?
vāmaṃ dhattha manave viśvavedaso juhvānāya pracetase // (21.2) Par.?
vayaṃ tad vaḥ samrāja ā vṛṇīmahe putro na bahupāyyam / (22.1) Par.?
aśyāma tad ādityā juhvato havir yena vasyo 'naśāmahai // (22.2) Par.?
Duration=0.15353989601135 secs.