Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Urvaśī and Purūravas

Show parallels  Show headlines
Use dependency labeler
Chapter id: 9869
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
haye jāye manasā tiṣṭha ghore vacāṃsi miśrā kṛṇavāvahai nu / (1.1) Par.?
na nau mantrā anuditāsa ete mayas karan paratare canāhan // (1.2) Par.?
kim etā vācā kṛṇavā tavāham prākramiṣam uṣasām agriyeva / (2.1) Par.?
purūravaḥ punar astam parehi durāpanā vāta ivāham asmi // (2.2) Par.?
iṣur na śriya iṣudher asanā goṣāḥ śatasā na raṃhiḥ / (3.1) Par.?
avīre kratau vi davidyutan norā na māyuṃ citayanta dhunayaḥ // (3.2) Par.?
sā vasu dadhatī śvaśurāya vaya uṣo yadi vaṣṭy antigṛhāt / (4.1) Par.?
astaṃ nanakṣe yasmiñcākan divā naktaṃ śnathitā vaitasena // (4.2) Par.?
triḥ sma māhnaḥ śnathayo vaitasenota sma me 'vyatyai pṛṇāsi / (5.1) Par.?
purūravo 'nu te ketam āyaṃ rājā me vīra tanvas tad āsīḥ // (5.2) Par.?
yā sujūrṇiḥ śreṇiḥ sumnaāpir hradecakṣur na granthinī caraṇyuḥ / (6.1) Par.?
yad
n.s.f.
śreṇi
n.s.f.
sumnaāpi
n.s.f.
na
indecl.
granthin
n.s.f.
← tad (6.2) [acl]
caraṇyu,
n.s.f.
tā añjayo 'ruṇayo na sasruḥ śriye gāvo na dhenavo 'navanta // (6.2) Par.?
tad
n.p.f.
→ granthin (6.1) [acl:crel]
añji
n.p.m.
aruṇa
n.p.f.
na
indecl.
sṛ.
3. pl., Perf.
root
śrī
d.s.f.
go
n.p.
na
indecl.
dhenu
n.p.f.
.
3. pl., Impf.
root
sam asmiñ jāyamāna āsata gnā utem avardhan nadyaḥ svagūrtāḥ / (7.1) Par.?
mahe yat tvā purūravo raṇāyāvardhayan dasyuhatyāya devāḥ // (7.2) Par.?
sacā yad āsu jahatīṣv atkam amānuṣīṣu mānuṣo niṣeve / (8.1) Par.?
sacā
indecl.
yat
indecl.
idam
l.p.f.

Pre. ind., l.p.f.
atka
ac.s.m.
amānuṣa
l.p.f.
mānuṣa
n.s.m.
niṣev,
1. sg., Pre. ind.
← tras (8.2) [advcl]
apa sma mat tarasantī na bhujyus tā atrasan rathaspṛśo nāśvāḥ // (8.2) Par.?
apa
indecl.
sma
indecl.
mad
ab.s.a.
na
indecl.
bhujyu
n.s.f.
tad
n.p.f.
tras
3. pl., Impf.
root
→ niṣev (8.1) [advcl:temp]
ratha
comp.
∞ spṛś
n.p.m.
na
indecl.
∞ aśva.
n.p.m.
yad āsu marto amṛtāsu nispṛk saṃ kṣoṇībhiḥ kratubhir na pṛṅkte / (9.1) Par.?
yat
indecl.
idam
l.p.f.
marta
n.s.m.
amṛta
l.p.f.
nispṛh
n.s.m.
sam
indecl.
kratu
i.p.m.
na
indecl.
pṛc,
3. sg., Pre. ind.
← śubh (9.2) [advcl]
tā ātayo na tanvaḥ śumbhata svā aśvāso na krīḍayo dandaśānāḥ // (9.2) Par.?
tad
n.p.f.
āti
n.p.f.
na
indecl.
tanū
ac.p.f.
śubh
2. pl., Pre. imp.
root
→ pṛc (9.1) [advcl:temp]
sva,
ac.p.f.
aśva
n.p.m.
na
indecl.
krīḍi
n.p.f.
dandaś.
Pre. ind., n.p.f.
vidyun na yā patantī davidyod bharantī me apyā kāmyāni / (10.1) Par.?
janiṣṭo apo naryaḥ sujātaḥ prorvaśī tirata dīrgham āyuḥ // (10.2) Par.?
jajñiṣa itthā gopīthyāya hi dadhātha tat purūravo ma ojaḥ / (11.1) Par.?
aśāsaṃ tvā viduṣī sasminn ahan na ma āśṛṇoḥ kim abhug vadāsi // (11.2) Par.?
kadā sūnuḥ pitaraṃ jāta icchāc cakran nāśru vartayad vijānan / (12.1) Par.?
ko dampatī samanasā vi yūyod adha yad agniḥ śvaśureṣu dīdayat // (12.2) Par.?
prati bravāṇi vartayate aśru cakran na krandad ādhye śivāyai / (13.1) Par.?
pra tat te hinavā yat te asme parehy astaṃ nahi mūra māpaḥ // (13.2) Par.?
sudevo adya prapated anāvṛt parāvatam paramāṃ gantavā u / (14.1) Par.?
adhā śayīta nirṛter upasthe 'dhainaṃ vṛkā rabhasāso adyuḥ // (14.2) Par.?
purūravo mā mṛthā mā pra papto mā tvā vṛkāso aśivāsa u kṣan / (15.1) Par.?
na vai straiṇāni sakhyāni santi sālāvṛkāṇāṃ hṛdayāny etā // (15.2) Par.?
yad virūpācaram martyeṣv avasaṃ rātrīḥ śaradaś catasraḥ / (16.1) Par.?
ghṛtasya stokaṃ sakṛd ahna āśnāṃ tād evedaṃ tātṛpāṇā carāmi // (16.2) Par.?
antarikṣaprāṃ rajaso vimānīm upa śikṣāmy urvaśīṃ vasiṣṭhaḥ / (17.1) Par.?
upa tvā rātiḥ sukṛtasya tiṣṭhān ni vartasva hṛdayaṃ tapyate me // (17.2) Par.?
iti tvā devā ima āhur aiḍa yathem etad bhavasi mṛtyubandhuḥ / (18.1) Par.?
iti
indecl.
tvad
i.s.a.
deva
n.p.m.
idam
n.p.m.
ah
3. pl., Perf.
root
aiḍa.
v.s.m.
yathā
indecl.
∞ īṃ
indecl.
etad
n.s.n.
bhū
2. sg., Pre. ind.
mṛtyu
comp.
∞ bandhu,
n.s.m.
prajā te devān haviṣā yajāti svarga u tvam api mādayāse // (18.2) Par.?
Duration=0.74570202827454 secs.