Texts
Select a text:
Bibliography
Bibliography
Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
(no revisions)
Associated topic(s): Indra
Show parallels Show headlines
Use dependency labeler
Chapter id: 9870
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
pra te mahe vidathe śaṃsiṣaṃ harī pra te vanve vanuṣo haryatam madam / (1.1) Par.?
ghṛtaṃ na yo haribhiś cāru secata ā tvā viśantu harivarpasaṃ giraḥ // (1.2) Par.?
hariṃ hi yonim abhi ye samasvaran hinvanto harī divyaṃ yathā sadaḥ / (2.1) Par.?
ā yam pṛṇanti haribhir na dhenava indrāya śūṣaṃ harivantam arcata // (2.2) Par.?
so asya vajro harito ya āyaso harir nikāmo harir ā gabhastyoḥ / (3.1) Par.?
dyumnī suśipro harimanyusāyaka indre ni rūpā haritā mimikṣire // (3.2) Par.?
divi na ketur adhi dhāyi haryato vivyacad vajro harito na raṃhyā / (4.1) Par.?
tudad ahiṃ hariśipro ya āyasaḥ sahasraśokā abhavaddharimbharaḥ // (4.2) Par.?
tvaṃ tvam aharyathā upastutaḥ pūrvebhir indra harikeśa yajvabhiḥ / (5.1) Par.?
tvaṃ haryasi tava viśvam ukthyam asāmi rādho harijāta haryatam // (5.2) Par.?
tā vajriṇam mandinaṃ stomyam mada indraṃ rathe vahato haryatā harī / (6.1) Par.?
purūṇy asmai savanāni haryata indrāya somā harayo dadhanvire // (6.2) Par.?
araṃ kāmāya harayo dadhanvire sthirāya hinvan harayo harī turā / (7.1) Par.?
arvadbhir yo haribhir joṣam īyate so asya kāmaṃ harivantam ānaśe // (7.2) Par.?
hariśmaśārur harikeśa āyasas turaspeye yo haripā avardhata / (8.1) Par.?
arvadbhir yo haribhir vājinīvasur ati viśvā duritā pāriṣaddharī // (8.2) Par.?
sruveva yasya hariṇī vipetatuḥ śipre vājāya hariṇī davidhvataḥ / (9.1) Par.?
pra yat kṛte camase marmṛjaddharī pītvā madasya haryatasyāndhasaḥ // (9.2) Par.?
uta sma sadma haryatasya pastyor atyo na vājaṃ harivāṁ acikradat / (10.1) Par.?
mahī ciddhi dhiṣaṇāharyad ojasā bṛhad vayo dadhiṣe haryataś cid ā // (10.2) Par.?
ā rodasī haryamāṇo mahitvā navyaṃ navyaṃ haryasi manma nu priyam / (11.1) Par.?
pra pastyam asura haryataṃ gor āviṣ kṛdhi haraye sūryāya // (11.2) Par.?
ā tvā haryantam prayujo janānāṃ rathe vahantu hariśipram indra / (12.1) Par.?
pibā yathā pratibhṛtasya madhvo haryan yajñaṃ sadhamāde daśoṇim // (12.2) Par.?
apāḥ pūrveṣāṃ harivaḥ sutānām atho idaṃ savanaṃ kevalaṃ te / (13.1) Par.?
mamaddhi somam madhumantam indra satrā vṛṣañ jaṭhara ā vṛṣasva // (13.2) Par.?
Duration=0.046128034591675 secs.