Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Indra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11229
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
pra kṛtāny ṛjīṣiṇaḥ kaṇvā indrasya gāthayā / (1.1) Par.?
made somasya vocata // (1.2) Par.?
yaḥ sṛbindam anarśanim pipruṃ dāsam ahīśuvam / (2.1) Par.?
vadhīd ugro riṇann apaḥ // (2.2) Par.?
ny arbudasya viṣṭapaṃ varṣmāṇam bṛhatas tira / (3.1) Par.?
kṛṣe tad indra pauṃsyam // (3.2) Par.?
prati śrutāya vo dhṛṣat tūrṇāśaṃ na girer adhi / (4.1) Par.?
huve suśipram ūtaye // (4.2) Par.?
sa gor aśvasya vi vrajam mandānaḥ somyebhyaḥ / (5.1) Par.?
puraṃ na śūra darṣasi // (5.2) Par.?
yadi me rāraṇaḥ suta ukthe vā dadhase canaḥ / (6.1) Par.?
ārād upa svadhā gahi // (6.2) Par.?
vayaṃ ghā te api ṣmasi stotāra indra girvaṇaḥ / (7.1) Par.?
tvaṃ no jinva somapāḥ // (7.2) Par.?
uta naḥ pitum ā bhara saṃrarāṇo avikṣitam / (8.1) Par.?
maghavan bhūri te vasu // (8.2) Par.?
uta no gomatas kṛdhi hiraṇyavato aśvinaḥ / (9.1) Par.?
iᄆābhiḥ saṃ rabhemahi // (9.2) Par.?
bṛbadukthaṃ havāmahe sṛprakarasnam ūtaye / (10.1) Par.?
sādhu kṛṇvantam avase // (10.2) Par.?
yaḥ saṃsthe cicchatakratur ād īṃ kṛṇoti vṛtrahā / (11.1) Par.?
jaritṛbhyaḥ purūvasuḥ // (11.2) Par.?
sa naḥ śakraś cid ā śakad dānavāṃ antarābharaḥ / (12.1) Par.?
indro viśvābhir ūtibhiḥ // (12.2) Par.?
yo rāyo 'vanir mahān supāraḥ sunvataḥ sakhā / (13.1) Par.?
tam indram abhi gāyata // (13.2) Par.?
āyantāram mahi sthiram pṛtanāsu śravojitam / (14.1) Par.?
bhūrer īśānam ojasā // (14.2) Par.?
nakir asya śacīnāṃ niyantā sūnṛtānām / (15.1) Par.?
nakir vaktā na dād iti // (15.2) Par.?
na nūnam brahmaṇām ṛṇam prāśūnām asti sunvatām / (16.1) Par.?
na somo apratā pape // (16.2) Par.?
panya id upa gāyata panya ukthāni śaṃsata / (17.1) Par.?
brahmā kṛṇota panya it // (17.2) Par.?
panya ā dardiracchatā sahasrā vājy avṛtaḥ / (18.1) Par.?
indro yo yajvano vṛdhaḥ // (18.2) Par.?
vi ṣū cara svadhā anu kṛṣṭīnām anv āhuvaḥ / (19.1) Par.?
indra piba sutānām // (19.2) Par.?
piba svadhainavānām uta yas tugrye sacā / (20.1) Par.?
utāyam indra yas tava // (20.2) Par.?
atīhi manyuṣāviṇaṃ suṣuvāṃsam upāraṇe / (21.1) Par.?
imaṃ rātaṃ sutam piba // (21.2) Par.?
ihi tisraḥ parāvata ihi pañca janāṃ ati / (22.1) Par.?
dhenā indrāvacākaśat // (22.2) Par.?
sūryo raśmiṃ yathā sṛjā tvā yacchantu me giraḥ / (23.1) Par.?
sūrya
n.s.m.
raśmi
ac.s.m.
yathā
indecl.
sṛj.
2. sg., Pre. imp.
root
tvad
ac.s.a.
yam
3. pl., Pre. imp.
root
→ ap (23.2) [advcl:manner]
mad
g.s.a.
gir
n.p.f.
nimnam āpo na sadhryak // (23.2) Par.?
nimna
ac.s.n.
ap
n.p.f.
← yam (23.1) [advcl]
na
indecl.
sadhryañc.
n.s.n.
adhvaryav ā tu hi ṣiñca somaṃ vīrāya śipriṇe / (24.1) Par.?
bharā sutasya pītaye // (24.2) Par.?
ya udnaḥ phaligam bhinan nyak sindhūṃr avāsṛjat / (25.1) Par.?
yo goṣu pakvaṃ dhārayat // (25.2) Par.?
ahan vṛtram ṛcīṣama aurṇavābham ahīśuvam / (26.1) Par.?
himenāvidhyad arbudam // (26.2) Par.?
pra va ugrāya niṣṭure 'ṣāᄆhāya prasakṣiṇe / (27.1) Par.?
devattam brahma gāyata // (27.2) Par.?
yo viśvāny abhi vratā somasya made andhasaḥ / (28.1) Par.?
indro deveṣu cetati // (28.2) Par.?
iha tyā sadhamādyā harī hiraṇyakeśyā / (29.1) Par.?
voᄆhām abhi prayo hitam // (29.2) Par.?
arvāñcaṃ tvā puruṣṭuta priyamedhastutā harī / (30.1) Par.?
somapeyāya vakṣataḥ // (30.2) Par.?
Duration=0.4035108089447 secs.