Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Agni

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11241
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
samidhāgniṃ duvasyata ghṛtair bodhayatātithim / (1.1) Par.?
āsmin havyā juhotana // (1.2) Par.?
agne stomaṃ juṣasva me vardhasvānena manmanā / (2.1) Par.?
prati sūktāni harya naḥ // (2.2) Par.?
agniṃ dūtam puro dadhe havyavāham upa bruve / (3.1) Par.?
devāṁ ā sādayād iha // (3.2) Par.?
ut te bṛhanto arcayaḥ samidhānasya dīdivaḥ / (4.1) Par.?
agne śukrāsa īrate // (4.2) Par.?
upa tvā juhvo mama ghṛtācīr yantu haryata / (5.1) Par.?
agne havyā juṣasva naḥ // (5.2) Par.?
mandraṃ hotāram ṛtvijaṃ citrabhānuṃ vibhāvasum / (6.1) Par.?
agnim īᄆe sa u śravat // (6.2) Par.?
pratnaṃ hotāram īḍyaṃ juṣṭam agniṃ kavikratum / (7.1) Par.?
adhvarāṇām abhiśriyam // (7.2) Par.?
juṣāṇo aṅgirastamemā havyāny ānuṣak / (8.1) Par.?
agne yajñaṃ naya ṛtuthā // (8.2) Par.?
samidhāna u santya śukraśoca ihā vaha / (9.1) Par.?
cikitvān daivyaṃ janam // (9.2) Par.?
vipraṃ hotāram adruhaṃ dhūmaketuṃ vibhāvasum / (10.1) Par.?
yajñānāṃ ketum īmahe // (10.2) Par.?
agne ni pāhi nas tvam prati ṣma deva rīṣataḥ / (11.1) Par.?
bhinddhi dveṣaḥ sahaskṛta // (11.2) Par.?
agniḥ pratnena manmanā śumbhānas tanvaṃ svām / (12.1) Par.?
kavir vipreṇa vāvṛdhe // (12.2) Par.?
ūrjo napātam ā huve 'gnim pāvakaśociṣam / (13.1) Par.?
asmin yajñe svadhvare // (13.2) Par.?
sa no mitramahas tvam agne śukreṇa śociṣā / (14.1) Par.?
devair ā satsi barhiṣi // (14.2) Par.?
yo agniṃ tanvo dame devam martaḥ saparyati / (15.1) Par.?
tasmā id dīdayad vasu // (15.2) Par.?
agnir mūrdhā divaḥ kakut patiḥ pṛthivyā ayam / (16.1) Par.?
apāṃ retāṃsi jinvati // (16.2) Par.?
ud agne śucayas tava śukrā bhrājanta īrate / (17.1) Par.?
tava jyotīṃṣy arcayaḥ // (17.2) Par.?
īśiṣe vāryasya hi dātrasyāgne svarpatiḥ / (18.1) Par.?
stotā syāṃ tava śarmaṇi // (18.2) Par.?
tvām agne manīṣiṇas tvāṃ hinvanti cittibhiḥ / (19.1) Par.?
tvāṃ vardhantu no giraḥ // (19.2) Par.?
adabdhasya svadhāvato dūtasya rebhataḥ sadā / (20.1) Par.?
agneḥ sakhyaṃ vṛṇīmahe // (20.2) Par.?
agniḥ śucivratatamaḥ śucir vipraḥ śuciḥ kaviḥ / (21.1) Par.?
śucī rocata āhutaḥ // (21.2) Par.?
uta tvā dhītayo mama giro vardhantu viśvahā / (22.1) Par.?
agne sakhyasya bodhi naḥ // (22.2) Par.?
yad agne syām ahaṃ tvaṃ tvaṃ vā ghā syā aham / (23.1) Par.?
syuṣ ṭe satyā ihāśiṣaḥ // (23.2) Par.?
vasur vasupatir hi kam asy agne vibhāvasuḥ / (24.1) Par.?
syāma te sumatāv api // (24.2) Par.?
agne dhṛtavratāya te samudrāyeva sindhavaḥ / (25.1) Par.?
agni
v.s.m.
← īr (25.2) [vocative]
dhṛ
PPP, comp.
∞ vrata
d.s.m.
tvad
d.s.a.
← īr (25.2) [obl]
samudra
d.s.m.
∞ iva
indecl.
sindhu
n.p.m.
← īr (25.2) [advcl]
giro vāśrāsa īrate // (25.2) Par.?
gir
n.p.f.
vāśra
n.p.m.
īr.
3. pl., Pre. ind.
root
→ agni (25.1) [vocative]
→ sindhu (25.1) [advcl:manner]
→ tvad (25.1) [obl:benef]
yuvānaṃ viśpatiṃ kaviṃ viśvādam puruvepasam / (26.1) Par.?
agniṃ śumbhāmi manmabhiḥ // (26.2) Par.?
yajñānāṃ rathye vayaṃ tigmajambhāya vīᄆave / (27.1) Par.?
stomair iṣemāgnaye // (27.2) Par.?
ayam agne tve api jaritā bhūtu santya / (28.1) Par.?
tasmai pāvaka mṛᄆaya // (28.2) Par.?
dhīro hy asy admasad vipro na jāgṛviḥ sadā / (29.1) Par.?
agne dīdayasi dyavi // (29.2) Par.?
purāgne duritebhyaḥ purā mṛdhrebhyaḥ kave / (30.1) Par.?
pra ṇa āyur vaso tira // (30.2) Par.?
Duration=0.1134090423584 secs.