UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Associated topic(s):
Agni
Show parallels
Show headlines
Use dependency labeler
Chapter id: 9893
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
agne haṃsi ny atriṇaṃ dīdyan martyeṣv ā / (1.1)
Par.?
sve kṣaye śucivrata // (1.2)
Par.?
ut tiṣṭhasi svāhuto ghṛtāni prati modase / (2.1)
Par.?
yat tvā srucaḥ samasthiran // (2.2)
Par.?
sa āhuto vi rocate 'gnir īḍenyo girā / (3.1)
Par.?
srucā pratīkam ajyate // (3.2) Par.?
ghṛtenāgniḥ sam ajyate madhupratīka āhutaḥ / (4.1)
Par.?
rocamāno vibhāvasuḥ // (4.2)
Par.?
jaramāṇaḥ sam idhyase devebhyo havyavāhana / (5.1)
Par.?
taṃ tvā havanta martyāḥ // (5.2)
Par.?
tam martā amartyaṃ ghṛtenāgniṃ saparyata / (6.1)
Par.?
adābhyaṃ gṛhapatim // (6.2)
Par.?
adābhyena śociṣāgne rakṣas tvaṃ daha / (7.1)
Par.?
gopā ṛtasya dīdihi // (7.2)
Par.?
sa tvam agne pratīkena praty oṣa yātudhānyaḥ / (8.1)
Par.?
urukṣayeṣu dīdyat // (8.2)
Par.?
taṃ tvā gīrbhir urukṣayā havyavāhaṃ sam īdhire / (9.1)
Par.?
yajiṣṭham mānuṣe jane // (9.2)
Par.?
Duration=0.14118599891663 secs.