Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Agni

Show parallels  Show headlines
Use dependency labeler
Chapter id: 9897
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vasuṃ na citramahasaṃ gṛṇīṣe vāmaṃ śevam atithim adviṣeṇyam / (1.1) Par.?
sa rāsate śurudho viśvadhāyaso 'gnir hotā gṛhapatiḥ suvīryam // (1.2) Par.?
juṣāṇo agne prati harya me vaco viśvāni vidvān vayunāni sukrato / (2.1) Par.?
ghṛtanirṇig brahmaṇe gātum eraya tava devā ajanayann anu vratam // (2.2) Par.?
sapta dhāmāni pariyann amartyo dāśad dāśuṣe sukṛte māmahasva / (3.1) Par.?
suvīreṇa rayiṇāgne svābhuvā yas ta ānaṭ samidhā taṃ juṣasva // (3.2) Par.?
yajñasya ketum prathamam purohitaṃ haviṣmanta īḍate sapta vājinam / (4.1) Par.?
śṛṇvantam agniṃ ghṛtapṛṣṭham ukṣaṇam pṛṇantaṃ devam pṛṇate suvīryam // (4.2) Par.?
tvaṃ dūtaḥ prathamo vareṇyaḥ sa hūyamāno amṛtāya matsva / (5.1) Par.?
tvām marjayan maruto dāśuṣo gṛhe tvāṃ stomebhir bhṛgavo vi rurucuḥ // (5.2) Par.?
iṣaṃ duhan sudughāṃ viśvadhāyasaṃ yajñapriye yajamānāya sukrato / (6.1) Par.?
agne ghṛtasnus trir ṛtāni dīdyad vartir yajñam pariyan sukratūyase // (6.2) Par.?
tvām id asyā uṣaso vyuṣṭiṣu dūtaṃ kṛṇvānā ayajanta mānuṣāḥ / (7.1) Par.?
tvāṃ devā mahayāyyāya vāvṛdhur ājyam agne nimṛjanto adhvare // (7.2) Par.?
ni tvā vasiṣṭhā ahvanta vājinaṃ gṛṇanto agne vidatheṣu vedhasaḥ / (8.1) Par.?
rāyaspoṣaṃ yajamāneṣu dhāraya yūyam pāta svastibhiḥ sadā naḥ // (8.2) Par.?
Duration=0.035869121551514 secs.