UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Associated topic(s):
Agni
Show parallels
Show headlines
Use dependency labeler
Chapter id: 9897
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
vasuṃ na citramahasaṃ gṛṇīṣe vāmaṃ śevam atithim adviṣeṇyam / (1.1)
Par.?
sa rāsate śurudho viśvadhāyaso 'gnir hotā gṛhapatiḥ suvīryam // (1.2)
Par.?
juṣāṇo agne prati harya me vaco viśvāni vidvān vayunāni sukrato / (2.1)
Par.?
ghṛtanirṇig brahmaṇe gātum eraya tava devā ajanayann anu vratam // (2.2)
Par.?
sapta dhāmāni pariyann amartyo dāśad dāśuṣe sukṛte māmahasva / (3.1)
Par.?
suvīreṇa rayiṇāgne svābhuvā yas ta ānaṭ samidhā taṃ juṣasva // (3.2)
Par.?
yajñasya ketum prathamam purohitaṃ haviṣmanta īḍate sapta vājinam / (4.1)
Par.?
śṛṇvantam agniṃ ghṛtapṛṣṭham ukṣaṇam pṛṇantaṃ devam pṛṇate suvīryam // (4.2)
Par.?
tvaṃ dūtaḥ prathamo vareṇyaḥ sa hūyamāno amṛtāya matsva / (5.1)
Par.?
tvām
marjayan maruto dāśuṣo gṛhe tvāṃ stomebhir bhṛgavo vi rurucuḥ // (5.2)
Par.?
iṣaṃ duhan sudughāṃ viśvadhāyasaṃ yajñapriye yajamānāya sukrato / (6.1)
Par.?
agne ghṛtasnus trir ṛtāni dīdyad vartir yajñam pariyan sukratūyase // (6.2)
Par.?
tvām id asyā uṣaso vyuṣṭiṣu dūtaṃ kṛṇvānā ayajanta mānuṣāḥ / (7.1)
Par.?
tvāṃ devā mahayāyyāya vāvṛdhur ājyam agne nimṛjanto adhvare // (7.2)
Par.?
ni tvā vasiṣṭhā ahvanta vājinaṃ gṛṇanto agne vidatheṣu vedhasaḥ / (8.1) Par.?
rāyaspoṣaṃ yajamāneṣu dhāraya yūyam pāta svastibhiḥ sadā naḥ // (8.2)
Par.?
Duration=0.035869121551514 secs.