Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Indra, dānastuti

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11243
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tvāvataḥ purūvaso vayam indra praṇetaḥ / (1.1) Par.?
smasi sthātar harīṇām // (1.2) Par.?
tvāṃ hi satyam adrivo vidma dātāram iṣām / (2.1) Par.?
vidma dātāraṃ rayīṇām // (2.2) Par.?
ā yasya te mahimānaṃ śatamūte śatakrato / (3.1) Par.?
gīrbhir gṛṇanti kāravaḥ // (3.2) Par.?
sunītho ghā sa martyo yam maruto yam aryamā / (4.1) Par.?
mitraḥ pānty adruhaḥ // (4.2) Par.?
dadhāno gomad aśvavat suvīryam ādityajūta edhate / (5.1) Par.?
sadā rāyā puruspṛhā // (5.2) Par.?
tam indraṃ dānam īmahe śavasānam abhīrvam / (6.1) Par.?
īśānaṃ rāya īmahe // (6.2) Par.?
tasmin hi santy ūtayo viśvā abhīravaḥ sacā / (7.1) Par.?
tam ā vahantu saptayaḥ purūvasum madāya harayaḥ sutam // (7.2) Par.?
yas te mado vareṇyo ya indra vṛtrahantamaḥ / (8.1) Par.?
ya ādadiḥ svar nṛbhir yaḥ pṛtanāsu duṣṭaraḥ // (8.2) Par.?
yo duṣṭaro viśvavāra śravāyyo vājeṣv asti tarutā / (9.1) Par.?
sa naḥ śaviṣṭha savanā vaso gahi gamema gomati vraje // (9.2) Par.?
gavyo ṣu ṇo yathā purāśvayota rathayā / (10.1) Par.?
gavyu
v.s.m.
su
indecl.
mad
d.p.a.
← varivasy (10.2) [obl]
yathā
indecl.
purā
indecl.
← varivasy (10.2) [advcl]
∞ aśvayā
i.s.f.
← varivasy (10.2) [obl]
∞ uta
indecl.
rathayā
i.s.f.
varivasya mahāmaha // (10.2) Par.?
varivasy
2. sg., Pre. imp.
root
→ purā (10.1) [advcl:manner]
→ mad (10.1) [obl:benef]
→ aśvayā (10.1) [obl:instr]
mahat
comp.
∞ maha.
v.s.m.
nahi te śūra rādhaso 'ntaṃ vindāmi satrā / (11.1) Par.?
daśasyā no maghavan nū cid adrivo dhiyo vājebhir āvitha // (11.2) Par.?
ya ṛṣvaḥ śrāvayatsakhā viśvet sa veda janimā puruṣṭutaḥ / (12.1) Par.?
taṃ viśve mānuṣā yugendraṃ havante taviṣaṃ yatasrucaḥ // (12.2) Par.?
sa no vājeṣv avitā purūvasuḥ purasthātā maghavā vṛtrahā bhuvat // (13.1) Par.?
abhi vo vīram andhaso madeṣu gāya girā mahā vicetasam / (14.1) Par.?
abhi
indecl.
tvad
g.p.a.
vīra
ac.s.m.
andhas
g.s.n.
mada
l.p.m.

2. sg., Pre. imp.
root
gir
i.s.f.
mah
i.s.f.
vicetas
ac.s.m.
→ indra (14.2) [nmod:appos]
indraṃ nāma śrutyaṃ śākinaṃ vaco yathā // (14.2) Par.?
indra
ac.s.m.
← vicetas (14.1) [nmod]
nāma
indecl.
śrutya
ac.s.m.
śākina
ac.s.m.
vacas
n.s.n.
yathā.
indecl.
dadī rekṇas tanve dadir vasu dadir vājeṣu puruhūta vājinam / (15.1) Par.?
nūnam atha // (15.2) Par.?
viśveṣām irajyantaṃ vasūnāṃ sāsahvāṃsaṃ cid asya varpasaḥ / (16.1) Par.?
kṛpayato nūnam aty atha // (16.2) Par.?
mahaḥ su vo aram iṣe stavāmahe mīᄆhuṣe araṅgamāya jagmaye / (17.1) Par.?
yajñebhir gīrbhir viśvamanuṣām marutām iyakṣasi gāye tvā namasā girā // (17.2) Par.?
ye pātayante ajmabhir girīṇāṃ snubhir eṣām / (18.1) Par.?
yajñam mahiṣvaṇīnāṃ sumnaṃ tuviṣvaṇīnām prādhvare // (18.2) Par.?
prabhaṅgaṃ durmatīnām indra śaviṣṭhā bhara / (19.1) Par.?
rayim asmabhyaṃ yujyaṃ codayanmate jyeṣṭhaṃ codayanmate // (19.2) Par.?
sanitaḥ susanitar ugra citra cetiṣṭha sūnṛta / (20.1) Par.?
prāsahā samrāṭ sahuriṃ sahantam bhujyuṃ vājeṣu pūrvyam // (20.2) Par.?
ā sa etu ya īvad āṃ adevaḥ pūrtam ādade / (21.1) Par.?
ā
indecl.
tad
n.s.m.
i,
3. sg., Pre. imp.
root
yad
n.s.m.
īvat
ac.s.n.
āṃ
indecl.
adeva
n.s.m.
pūrta
ac.s.n.
ādā,
3. sg., Perf.
→ ādā (21.2) [advcl:manner]
yathā cid vaśo aśvyaḥ pṛthuśravasi kānīte 'syā vyuṣy ādade // (21.2) Par.?
yathā
indecl.
cit
indecl.
vaśa
n.s.m.
aśvya
n.s.m.
kānīta
l.s.m.
idam
g.s.f.
vyuṣ
l.s.f.
ādā.
3. sg., Perf.
← ādā (21.1) [advcl]
ṣaṣṭiṃ sahasrāśvyasyāyutāsanam uṣṭrānāṃ viṃśatiṃ śatā / (22.1) Par.?
daśa śyāvīnāṃ śatā daśa tryaruṣīṇāṃ daśa gavāṃ sahasrā // (22.2) Par.?
daśa śyāvā ṛdhadrayo vītavārāsa āśavaḥ / (23.1) Par.?
mathrā nemiṃ ni vāvṛtuḥ // (23.2) Par.?
dānāsaḥ pṛthuśravasaḥ kānītasya surādhasaḥ / (24.1) Par.?
rathaṃ hiraṇyayaṃ dadan maṃhiṣṭhaḥ sūrir abhūd varṣiṣṭham akṛta śravaḥ // (24.2) Par.?
ā no vāyo mahe tane yāhi makhāya pājase / (25.1) Par.?
vayaṃ hi te cakṛmā bhūri dāvane sadyaś cin mahi dāvane // (25.2) Par.?
yo aśvebhir vahate vasta usrās triḥ sapta saptatīnām / (26.1) Par.?
ebhiḥ somebhiḥ somasudbhiḥ somapā dānāya śukrapūtapāḥ // (26.2) Par.?
yo ma imaṃ cid u tmanāmandac citraṃ dāvane / (27.1) Par.?
araṭve akṣe nahuṣe sukṛtvani sukṛttarāya sukratuḥ // (27.2) Par.?
ucathye vapuṣi yaḥ svarāᄆ uta vāyo ghṛtasnāḥ / (28.1) Par.?
aśveṣitaṃ rajeṣitaṃ śuneṣitam prājma tad idaṃ nu tat // (28.2) Par.?
adha priyam iṣirāya ṣaṣṭiṃ sahasrāsanam / (29.1) Par.?
adha
indecl.
priya
ac.s.n.
iṣira
d.s.m.
sahasra
comp.
∞ āsana
ac.s.n.
aśvānām in na vṛṣṇām // (29.2) Par.?
aśva
g.p.m.
id
indecl.
na
indecl.
vṛṣan.
g.p.m.
gāvo na yūtham upa yanti vadhraya upa mā yanti vadhrayaḥ // (30.1) Par.?
adha yac cārathe gaṇe śatam uṣṭrāṃ acikradat / (31.1) Par.?
adha śvitneṣu viṃśatiṃ śatā // (31.2) Par.?
śataṃ dāse balbūthe vipras tarukṣa ā dade / (32.1) Par.?
te te vāyav ime janā madantīndragopā madanti devagopāḥ // (32.2) Par.?
adha syā yoṣaṇā mahī pratīcī vaśam aśvyam / (33.1) Par.?
adhirukmā vi nīyate // (33.2) Par.?
Duration=0.15700602531433 secs.