Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): against bad dreams, Ādityas

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11244
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
mahi vo mahatām avo varuṇa mitra dāśuṣe / (1.1) Par.?
yam ādityā abhi druho rakṣathā nem aghaṃ naśad anehaso va ūtayaḥ suūtayo va ūtayaḥ // (1.2) Par.?
vidā devā aghānām ādityāso apākṛtim / (2.1) Par.?
pakṣā vayo yathopari vy asme śarma yacchatānehaso va ūtayaḥ suūtayo va ūtayaḥ // (2.2) Par.?
pakṣa
ac.d.m.
vi
n.p.m.
yathā
indecl.
∞ upari
indecl.
vi
indecl.
mad
d.p.a.
śarman
ac.s.n.
yam
2. pl., Pre. imp.
root
∞ anehas
n.p.f.
tvad
g.p.a.
ūti.
n.p.f.
su
indecl.
∞ ūti
n.p.f.
tvad
g.p.a.
ūti.
n.p.f.
vy asme adhi śarma tat pakṣā vayo na yantana / (3.1) Par.?
viśvāni viśvavedaso varūthyā manāmahe 'nehaso va ūtayaḥ suūtayo va ūtayaḥ // (3.2) Par.?
yasmā arāsata kṣayaṃ jīvātuṃ ca pracetasaḥ / (4.1) Par.?
manor viśvasya ghed ima ādityā rāya īśate 'nehaso va ūtayaḥ suūtayo va ūtayaḥ // (4.2) Par.?
pari ṇo vṛṇajann aghā durgāṇi rathyo yathā / (5.1) Par.?
pari
indecl.
mad
ac.p.a.
vṛj
3. pl., Pre. sub.
root
agha
n.p.n.
durga
ac.p.n.
rathī
n.p.m.
yathā.
indecl.
syāmed indrasya śarmaṇy ādityānām utāvasy anehaso va ūtayaḥ suūtayo va ūtayaḥ // (5.2) Par.?
parihvṛted anā jano yuṣmādattasya vāyati / (6.1) Par.?
devā adabhram āśa vo yam ādityā ahetanānehaso va ūtayaḥ suūtayo va ūtayaḥ // (6.2) Par.?
na taṃ tigmaṃ cana tyajo na drāsad abhi taṃ guru / (7.1) Par.?
yasmā u śarma sapratha ādityāso arādhvam anehaso va ūtayaḥ suūtayo va ūtayaḥ // (7.2) Par.?
yuṣme devā api ṣmasi yudhyanta iva varmasu / (8.1) Par.?
yūyam maho na enaso yūyam arbhād uruṣyatānehaso va ūtayaḥ suūtayo va ūtayaḥ // (8.2) Par.?
aditir na uruṣyatv aditiḥ śarma yacchatu / (9.1) Par.?
mātā mitrasya revato 'ryamṇo varuṇasya cānehaso va ūtayaḥ suūtayo va ūtayaḥ // (9.2) Par.?
yad devāḥ śarma śaraṇaṃ yad bhadraṃ yad anāturam / (10.1) Par.?
tridhātu yad varūthyaṃ tad asmāsu vi yantanānehaso va ūtayaḥ suūtayo va ūtayaḥ // (10.2) Par.?
ādityā ava hi khyatādhi kūlād iva spaśaḥ / (11.1) Par.?
āditya
v.p.m.
ava
indecl.
hi
indecl.
khyā
2. pl., Aor. imp.
root
∞ adhi
indecl.
kūla
ab.s.n.
iva
indecl.
spaś.
n.p.m.
sutīrtham arvato yathānu no neṣathā sugam anehaso va ūtayaḥ suūtayo va ūtayaḥ // (11.2) Par.?
su
indecl.
∞ tīrtha
ac.s.n.
arvant
ac.p.m.
yathā
indecl.
∞ anu
indecl.
mad
ac.p.a.

2. pl., Aor. inj.
root
suga.
ac.s.n.
anehas
n.p.f.
root
tvad
g.p.a.
ūti.
n.p.f.
su
indecl.
∞ ūti
n.p.f.
root
tvad
g.p.a.
ūti.
n.p.f.
neha bhadraṃ rakṣasvine nāvayai nopayā uta / (12.1) Par.?
gave ca bhadraṃ dhenave vīrāya ca śravasyate 'nehaso va ūtayaḥ suūtayo va ūtayaḥ // (12.2) Par.?
yad āvir yad apīcyaṃ devāso asti duṣkṛtam / (13.1) Par.?
trite tad viśvam āptya āre asmad dadhātanānehaso va ūtayaḥ suūtayo va ūtayaḥ // (13.2) Par.?
yac ca goṣu duṣṣvapnyaṃ yac cāsme duhitar divaḥ / (14.1) Par.?
tritāya tad vibhāvary āptyāya parā vahānehaso va ūtayaḥ suūtayo va ūtayaḥ // (14.2) Par.?
niṣkaṃ vā ghā kṛṇavate srajaṃ vā duhitar divaḥ / (15.1) Par.?
trite duṣṣvapnyaṃ sarvam āptye pari dadmasy anehaso va ūtayaḥ suūtayo va ūtayaḥ // (15.2) Par.?
tadannāya tadapase tam bhāgam upaseduṣe / (16.1) Par.?
tritāya ca dvitāya coṣo duṣṣvapnyaṃ vahānehaso va ūtayaḥ suūtayo va ūtayaḥ // (16.2) Par.?
yathā kalāṃ yathā śaphaṃ yatha ṛṇaṃ saṃnayāmasi / (17.1) Par.?
yathā
indecl.
kalā
ac.s.f.
← nī (17.2) [advcl]
yathā
indecl.
śapha
ac.s.m.
yathā
indecl.
ṛṇa
ac.s.n.
saṃnī,
1. pl., Pre. ind.
evā duṣṣvapnyaṃ sarvam āptye saṃ nayāmasy anehaso va ūtayaḥ suūtayo va ūtayaḥ // (17.2) Par.?
eva
indecl.
sarva
ac.s.n.
āptya
l.s.m.
sam
indecl.
.
1. pl., Pre. ind.
root
→ kalā (17.1) [advcl:manner]
anehas
n.p.f.
tvad
g.p.a.
ūti.
n.p.f.
su
indecl.
∞ ūti
n.p.f.
tvad
g.p.a.
ūti.
n.p.f.
ajaiṣmādyāsanāma cābhūmānāgaso vayam / (18.1) Par.?
uṣo yasmād duṣṣvapnyād abhaiṣmāpa tad ucchatv anehaso va ūtayaḥ suūtayo va ūtayaḥ // (18.2) Par.?
Duration=0.073389053344727 secs.