Texts
Select a text:
Bibliography
Bibliography
Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
(no revisions)
Associated topic(s): Bṛhaspati
Show parallels Show headlines
Use dependency labeler
Chapter id: 9842
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
udapruto na vayo rakṣamāṇā vāvadato abhriyasyeva ghoṣāḥ / (1.1) Par.?
giribhrajo normayo madanto bṛhaspatim abhy arkā anāvan // (1.2) Par.?
saṃ gobhir āṅgiraso nakṣamāṇo bhaga ived aryamaṇaṃ nināya / (2.1) Par.?
jane mitro na dampatī anakti bṛhaspate vājayāśūṃr ivājau // (2.2) Par.?
sādhvaryā atithinīr iṣirā spārhāḥ suvarṇā anavadyarūpāḥ / (3.1) Par.?
bṛhaspatiḥ parvatebhyo vitūryā nir gā ūpe yavam iva sthivibhyaḥ // (3.2) Par.?
āpruṣāyan madhuna ṛtasya yonim avakṣipann arka ulkām iva dyoḥ / (4.1) Par.?
bṛhaspatir uddharann aśmano gā bhūmyā udneva vi tvacam bibheda // (4.2) Par.?
apa jyotiṣā tamo antarikṣād udnaḥ śīpālam iva vāta ājat / (5.1) Par.?
bṛhaspatir anumṛśyā valasyābhram iva vāta ā cakra ā gāḥ // (5.2) Par.?
yadā valasya pīyato jasum bhed bṛhaspatir agnitapobhir arkaiḥ / (6.1) Par.?
dadbhir na jihvā pariviṣṭam ādad āvir nidhīṃr akṛṇod usriyāṇām // (6.2) Par.?
bṛhaspatir amata hi tyad āsāṃ nāma svarīṇāṃ sadane guhā yat / (7.1) Par.?
āṇḍeva bhittvā śakunasya garbham ud usriyāḥ parvatasya tmanājat // (7.2) Par.?
aśnāpinaddham madhu pary apaśyan matsyaṃ na dīna udani kṣiyantam / (8.1) Par.?
niṣ ṭaj jabhāra camasaṃ na vṛkṣād bṛhaspatir viraveṇā vikṛtya // (8.2) Par.?
soṣām avindat sa svaḥ so agniṃ so arkeṇa vi babādhe tamāṃsi / (9.1) Par.?
bṛhaspatir govapuṣo valasya nir majjānaṃ na parvaṇo jabhāra // (9.2) Par.?
himeva parṇā muṣitā vanāni bṛhaspatinākṛpayad valo gāḥ / (10.1) Par.?
anānukṛtyam apunaś cakāra yāt sūryāmāsā mitha uccarātaḥ // (10.2) Par.?
abhi śyāvaṃ na kṛśanebhir aśvaṃ nakṣatrebhiḥ pitaro dyām apiṃśan / (11.1) Par.?
rātryāṃ tamo adadhur jyotir ahan bṛhaspatir bhinad adriṃ vidad gāḥ // (11.2) Par.?
idam akarma namo abhriyāya yaḥ pūrvīr anv ā nonavīti / (12.1) Par.?
bṛhaspatiḥ sa hi gobhiḥ so aśvaiḥ sa vīrebhiḥ sa nṛbhir no vayo dhāt // (12.2) Par.?
Duration=0.057827949523926 secs.