Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Sarasvatī, Vāc, speech

Show parallels  Show headlines
Use dependency labeler
Chapter id: 9845
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
bṛhaspate prathamaṃ vāco agraṃ yat prairata nāmadheyaṃ dadhānāḥ / (1.1) Par.?
prathama
n.s.n.
vāc
g.s.f.
agra,
n.s.n.
root
yat
indecl.
prer
3. pl., Impf.
nāmadheya
ac.s.n.
dhā.
Pre. ind., n.p.m.
yad eṣāṃ śreṣṭhaṃ yad aripram āsīt preṇā tad eṣāṃ nihitaṃ guhāviḥ // (1.2) Par.?
yad
n.s.n.
idam
g.p.m.
śreṣṭha,
n.s.n.
yad
n.s.n.
aripra
n.s.n.
as,
3. sg., Impf.
preman
i.s.m.
tad
n.s.n.
idam
g.p.m.
nidhā
PPP, n.s.n.
guhā
indecl.
∞ āvis.
indecl.
root
saktum iva titaunā punanto yatra dhīrā manasā vācam akrata / (2.1) Par.?
saktu
ac.s.m.
iva
indecl.
titau
i.s.m.

Pre. ind., n.p.m.
yatra
indecl.
dhīra
n.p.m.
manas
i.s.n.
vāc
ac.s.f.
kṛ,
3. pl., root aor.
← jñā (2.2) [advcl]
atrā sakhāyaḥ sakhyāni jānate bhadraiṣāṃ lakṣmīr nihitādhi vāci // (2.2) Par.?
atra
indecl.
sakhi
n.p.m.
sakhya
ac.p.n.
jñā.
3. pl., Pre. ind.
root
→ kṛ (2.1) [advcl]
bhadra
n.s.f.
∞ idam
g.p.m.
lakṣmī
n.s.f.
nidhā
PPP, n.s.f.
root
∞ adhi
indecl.
vāc.
l.s.f.
yajñena vācaḥ padavīyam āyan tām anv avindann ṛṣiṣu praviṣṭām / (3.1) Par.?
yajña
i.s.m.
vāc
g.s.f.
padavīya
ac.s.n.
i.
3. pl., Impf.
root
tad
ac.s.f.
anu
indecl.
vid
3. pl., Impf.
root
ṛṣi
l.p.m.
praviś.
PPP, ac.s.f.
tām ābhṛtyā vy adadhuḥ purutrā tāṃ sapta rebhā abhi saṃ navante // (3.2) Par.?
tad
ac.s.f.
ābhṛ,
Abs., indecl.
vi
indecl.
dhā
3. pl., Impf.
root
purutrā.
indecl.
tad
ac.s.f.
saptan
n.p.m.
rebha
n.p.m.
abhi
indecl.
sam
indecl.
.
3. pl., Pre. ind.
root
uta tvaḥ paśyan na dadarśa vācam uta tvaḥ śṛṇvan na śṛṇoty enām / (4.1) Par.?
uto tvasmai tanvaṃ vi sasre jāyeva patya uśatī suvāsāḥ // (4.2) Par.?
uta tvaṃ sakhye sthirapītam āhur nainaṃ hinvanty api vājineṣu / (5.1) Par.?
adhenvā carati māyayaiṣa vācaṃ śuśruvāṁ aphalām apuṣpām // (5.2) Par.?
yas tityāja sacividaṃ sakhāyaṃ na tasya vācy api bhāgo asti / (6.1) Par.?
yad
n.s.m.
tyaj
3. sg., Perf.
sacivid
ac.s.m.
sakhi,
ac.s.m.
na
indecl.
tad
g.s.m.
vāc
l.s.f.
api
indecl.
bhāga
n.s.m.
as.
3. sg., Pre. ind.
root
yad īṃ śṛṇoty alakaṃ śṛṇoti nahi praveda sukṛtasya panthām // (6.2) Par.?
yat
indecl.
īṃ
indecl.
śru,
3. sg., Pre. ind.
alakam
indecl.
śru.
3. sg., Pre. ind.
root
nahi
indecl.
pravid
3. sg., Perf.
root
su
indecl.
∞ kṛ
PPP, g.s.m.
pathin.
ac.s.m.
akṣaṇvantaḥ karṇavantaḥ sakhāyo manojaveṣv asamā babhūvuḥ / (7.1) Par.?
sakhi
n.p.m.
manas
comp.
∞ java
l.p.m.
asama
n.p.m.
root
bhū.
3. pl., Perf.
ādaghnāsa upakakṣāsa u tve hradā iva snātvā u tve dadṛśre // (7.2) Par.?
ādaghna
n.p.m.
u
indecl.
tva
n.p.m.
root
hrada
n.p.m.
iva,
indecl.
snā
Ger., n.p.m.
u
indecl.
tva
n.p.m.
dṛś.
3. pl., Perf.
hṛdā taṣṭeṣu manaso javeṣu yad brāhmaṇāḥ saṃyajante sakhāyaḥ / (8.1) Par.?
atrāha tvaṃ vi jahur vedyābhir ohabrahmāṇo vi caranty u tve // (8.2) Par.?
ime ye nārvāṅ na paraś caranti na brāhmaṇāso na sutekarāsaḥ / (9.1) Par.?
ta ete vācam abhipadya pāpayā sirīs tantraṃ tanvate aprajajñayaḥ // (9.2) Par.?
sarve nandanti yaśasāgatena sabhāsāhena sakhyā sakhāyaḥ / (10.1) Par.?
kilbiṣaspṛt pituṣaṇir hy eṣām araṃ hito bhavati vājināya // (10.2) Par.?
ṛcāṃ tvaḥ poṣam āste pupuṣvān gāyatraṃ tvo gāyati śakvarīṣu / (11.1) Par.?
brahmā tvo vadati jātavidyāṃ yajñasya mātrāṃ vi mimīta u tvaḥ // (11.2) Par.?
brahman
n.s.m.
tva
n.s.m.
vad
3. sg., Pre. ind.
root
jan
PPP, comp.
∞ vidyā.
ac.s.f.
yajña
g.s.m.
mātrā
ac.s.f.
vi
indecl.

3. sg., Pre. ind.
root
u
indecl.
tva.
n.s.m.
Duration=0.049686193466187 secs.