UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 9845
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
bṛhaspate prathamaṃ vāco agraṃ yat prairata nāmadheyaṃ dadhānāḥ / (1.1)
Par.?
yad eṣāṃ śreṣṭhaṃ yad aripram āsīt preṇā tad eṣāṃ nihitaṃ guhāviḥ // (1.2) Par.?
saktum iva titaunā punanto yatra dhīrā manasā vācam akrata / (2.1)
Par.?
atrā sakhāyaḥ sakhyāni jānate bhadraiṣāṃ lakṣmīr nihitādhi vāci // (2.2)
Par.?
yajñena vācaḥ padavīyam āyan tām anv avindann ṛṣiṣu praviṣṭām / (3.1)
Par.?
tām ābhṛtyā vy adadhuḥ purutrā tāṃ sapta rebhā abhi saṃ navante // (3.2)
Par.?
uta tvaḥ paśyan na dadarśa vācam uta tvaḥ śṛṇvan na śṛṇoty enām / (4.1)
Par.?
uto tvasmai tanvaṃ vi sasre jāyeva patya uśatī suvāsāḥ // (4.2)
Par.?
uta tvaṃ sakhye sthirapītam āhur nainaṃ hinvanty api vājineṣu / (5.1)
Par.?
adhenvā carati māyayaiṣa vācaṃ śuśruvāṁ aphalām apuṣpām // (5.2)
Par.?
yas tityāja sacividaṃ sakhāyaṃ na tasya vācy api bhāgo asti / (6.1)
Par.?
yad īṃ śṛṇoty alakaṃ śṛṇoti nahi praveda sukṛtasya panthām // (6.2)
Par.?
akṣaṇvantaḥ karṇavantaḥ sakhāyo manojaveṣv asamā babhūvuḥ / (7.1)
Par.?
ādaghnāsa upakakṣāsa u tve hradā iva snātvā u tve dadṛśre // (7.2)
Par.?
hṛdā taṣṭeṣu manaso javeṣu yad brāhmaṇāḥ saṃyajante sakhāyaḥ / (8.1)
Par.?
atrāha tvaṃ vi jahur vedyābhir ohabrahmāṇo vi caranty u tve // (8.2)
Par.?
ime ye nārvāṅ na paraś caranti na brāhmaṇāso na sutekarāsaḥ / (9.1)
Par.?
ta ete vācam abhipadya pāpayā sirīs tantraṃ tanvate aprajajñayaḥ // (9.2)
Par.?
sarve nandanti yaśasāgatena sabhāsāhena sakhyā sakhāyaḥ / (10.1)
Par.?
kilbiṣaspṛt pituṣaṇir hy eṣām araṃ hito bhavati vājināya // (10.2)
Par.?
ṛcāṃ tvaḥ poṣam āste pupuṣvān gāyatraṃ tvo gāyati śakvarīṣu / (11.1)
Par.?
brahmā tvo vadati jātavidyāṃ yajñasya mātrāṃ vi mimīta u tvaḥ // (11.2)
Par.?
Duration=0.049686193466187 secs.