Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Indra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11254
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
etat ta indra vīryaṃ gīrbhir gṛṇanti kāravaḥ / (1.1) Par.?
te stobhanta ūrjam āvan ghṛtaścutam paurāso nakṣan dhītibhiḥ // (1.2) Par.?
nakṣanta indram avase sukṛtyayā yeṣāṃ suteṣu mandase / (2.1) Par.?
yathā saṃvarte amado yathā kṛśa evāsme indra matsva // (2.2) Par.?
yathā
indecl.
mad,
2. sg., them. aor.
yathā
indecl.
kṛśa,
l.s.m.
eva
indecl.
∞ mad
l.p.a.
indra
v.s.m.
mad.
2. sg., Aor. imp.
root
ā no viśve sajoṣaso devāso gantanopa naḥ / (3.1) Par.?
vasavo rudrā avase na ā gamañchṛṇvantu maruto havam // (3.2) Par.?
pūṣā viṣṇur havanam me sarasvaty avantu sapta sindhavaḥ / (4.1) Par.?
āpo vātaḥ parvatāso vanaspatiḥ śṛṇotu pṛthivī havam // (4.2) Par.?
yad indra rādho asti te māghonam maghavattama / (5.1) Par.?
tena no bodhi sadhamādyo vṛdhe bhago dānāya vṛtrahan // (5.2) Par.?
ājipate nṛpate tvam iddhi no vāja ā vakṣi sukrato / (6.1) Par.?
vītī hotrābhir uta devavītibhiḥ sasavāṃso vi śṛṇvire // (6.2) Par.?
santi hy arya āśiṣa indra āyur janānām / (7.1) Par.?
asmān nakṣasva maghavann upāvase dhukṣasva pipyuṣīm iṣam // (7.2) Par.?
vayaṃ ta indra stomebhir vidhema tvam asmākaṃ śatakrato / (8.1) Par.?
mahi sthūraṃ śaśayaṃ rādho ahrayam praskaṇvāya ni tośaya // (8.2) Par.?
Duration=0.0278160572052 secs.