Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Indra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11266
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ubhayaṃ śṛṇavac ca na indro arvāg idaṃ vacaḥ / (1.1) Par.?
satrācyā maghavā somapītaye dhiyā śaviṣṭha ā gamat // (1.2) Par.?
taṃ hi svarājaṃ vṛṣabhaṃ tam ojase dhiṣaṇe niṣṭatakṣatuḥ / (2.1) Par.?
utopamānām prathamo ni ṣīdasi somakāmaṃ hi te manaḥ // (2.2) Par.?
ā vṛṣasva purūvaso sutasyendrāndhasaḥ / (3.1) Par.?
vidmā hi tvā harivaḥ pṛtsu sāsahim adhṛṣṭaṃ cid dadhṛṣvaṇim // (3.2) Par.?
aprāmisatya maghavan tathed asad indra kratvā yathā vaśaḥ / (4.1) Par.?
aprāmi
comp.
∞ satya
v.s.m.
maghavan
v.s.m.
tathā
indecl.
root
∞ id
indecl.
as
3. sg., Pre. sub.
indra,
v.s.m.
kratu
i.s.m.
yathā
indecl.
vaś.
2. sg., Pre. inj.
sanema vājaṃ tava śiprinn avasā makṣū cid yanto adrivaḥ // (4.2) Par.?
śagdhy ū ṣu śacīpata indra viśvābhir ūtibhiḥ / (5.1) Par.?
bhagaṃ na hi tvā yaśasaṃ vasuvidam anu śūra carāmasi // (5.2) Par.?
pauro aśvasya purukṛd gavām asy utso deva hiraṇyayaḥ / (6.1) Par.?
nakir hi dānam parimardhiṣat tve yad yad yāmi tad ā bhara // (6.2) Par.?
tvaṃ hy ehi cerave vidā bhagaṃ vasuttaye / (7.1) Par.?
ud vāvṛṣasva maghavan gaviṣṭaya ud indrāśvamiṣṭaye // (7.2) Par.?
tvam purū sahasrāṇi śatāni ca yūthā dānāya maṃhase / (8.1) Par.?
ā purandaraṃ cakṛma vipravacasa indraṃ gāyanto 'vase // (8.2) Par.?
avipro vā yad avidhad vipro vendra te vacaḥ / (9.1) Par.?
sa pra mamandat tvāyā śatakrato prācāmanyo ahaṃsana // (9.2) Par.?
ugrabāhur mrakṣakṛtvā purandaro yadi me śṛṇavaddhavam / (10.1) Par.?
vasūyavo vasupatiṃ śatakratuṃ stomair indraṃ havāmahe // (10.2) Par.?
na pāpāso manāmahe nārāyāso na jaᄆhavaḥ / (11.1) Par.?
yad in nv indraṃ vṛṣaṇaṃ sacā sute sakhāyaṃ kṛṇavāmahai // (11.2) Par.?
ugraṃ yuyujma pṛtanāsu sāsahim ṛṇakātim adābhyam / (12.1) Par.?
vedā bhṛmaṃ cit sanitā rathītamo vājinaṃ yam id ū naśat // (12.2) Par.?
yata indra bhayāmahe tato no abhayaṃ kṛdhi / (13.1) Par.?
maghavañchagdhi tava tan na ūtibhir vi dviṣo vi mṛdho jahi // (13.2) Par.?
tvaṃ hi rādhaspate rādhaso mahaḥ kṣayasyāsi vidhataḥ / (14.1) Par.?
taṃ tvā vayam maghavann indra girvaṇaḥ sutāvanto havāmahe // (14.2) Par.?
indra spaᄆ uta vṛtrahā paraspā no vareṇyaḥ / (15.1) Par.?
sa no rakṣiṣac caramaṃ sa madhyamaṃ sa paścāt pātu naḥ puraḥ // (15.2) Par.?
tvaṃ naḥ paścād adharād uttarāt pura indra ni pāhi viśvataḥ / (16.1) Par.?
āre asmat kṛṇuhi daivyam bhayam āre hetīr adevīḥ // (16.2) Par.?
adyādyā śvaḥ śva indra trāsva pare ca naḥ / (17.1) Par.?
viśvā ca no jaritṝn satpate ahā divā naktaṃ ca rakṣiṣaḥ // (17.2) Par.?
prabhaṅgī śūro maghavā tuvīmaghaḥ sammiślo vīryāya kam / (18.1) Par.?
ubhā te bāhū vṛṣaṇā śatakrato ni yā vajram mimikṣatuḥ // (18.2) Par.?
Duration=0.092020034790039 secs.