Texts
Select a text:
Bibliography
Bibliography
Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
(no revisions)
Associated topic(s): marriage, wedding
Show parallels Show headlines
Use dependency labeler
Chapter id: 9859
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
satyenottabhitā bhūmiḥ sūryeṇottabhitā dyauḥ / (1.1) Par.?
ṛtenādityās tiṣṭhanti divi somo adhi śritaḥ // (1.2) Par.?
somenādityā balinaḥ somena pṛthivī mahī / (2.1) Par.?
atho nakṣatrāṇām eṣām upasthe soma āhitaḥ // (2.2) Par.?
somam manyate papivān yat sampiṃṣanty oṣadhim / (3.1) Par.?
somaṃ yam brahmāṇo vidur na tasyāśnāti kaścana // (3.2) Par.?
ācchadvidhānair gupito bārhataiḥ soma rakṣitaḥ / (4.1) Par.?
grāvṇām icchṛṇvan tiṣṭhasi na te aśnāti pārthivaḥ // (4.2) Par.?
yat tvā deva prapibanti tata ā pyāyase punaḥ / (5.1) Par.?
vāyuḥ somasya rakṣitā samānām māsa ākṛtiḥ // (5.2) Par.?
raibhy āsīd anudeyī nārāśaṃsī nyocanī / (6.1) Par.?
sūryāyā bhadram id vāso gāthayaiti pariṣkṛtam // (6.2) Par.?
cittir ā upabarhaṇaṃ cakṣur ā abhyañjanam / (7.1) Par.?
dyaur bhūmiḥ kośa āsīd yad ayāt sūryā patim // (7.2) Par.?
stomā āsan pratidhayaḥ kurīraṃ chanda opaśaḥ / (8.1) Par.?
sūryāyā aśvinā varāgnir āsīt purogavaḥ // (8.2) Par.?
somo vadhūyur abhavad aśvināstām ubhā varā / (9.1) Par.?
sūryāṃ yat patye śaṃsantīm manasā savitādadāt // (9.2) Par.?
mano asyā ana āsīd dyaur āsīd uta cchadiḥ / (10.1) Par.?
śukrāv anaḍvāhāv āstāṃ yad ayāt sūryā gṛham // (10.2) Par.?
ṛksāmābhyām abhihitau gāvau te sāmanāv itaḥ / (11.1) Par.?
śrotraṃ te cakre āstāṃ divi panthāś carācaraḥ // (11.2) Par.?
śucī te cakre yātyā vyāno akṣa āhataḥ / (12.1) Par.?
ano manasmayaṃ sūryārohat prayatī patim // (12.2) Par.?
sūryāyā vahatuḥ prāgāt savitā yam avāsṛjat / (13.1) Par.?
aghāsu hanyante gāvo 'rjunyoḥ pary uhyate // (13.2) Par.?
yad aśvinā pṛcchamānāv ayātaṃ tricakreṇa vahatuṃ sūryāyāḥ / (14.1) Par.?
viśve devā anu tad vām ajānan putraḥ pitarāv avṛṇīta pūṣā // (14.2) Par.?
yad ayātaṃ śubhas patī vareyaṃ sūryām upa / (15.1) Par.?
kvaikaṃ cakraṃ vām āsīt kva deṣṭrāya tasthathuḥ // (15.2) Par.?
dve te cakre sūrye brahmāṇa ṛtuthā viduḥ / (16.1) Par.?
athaikaṃ cakraṃ yad guhā tad addhātaya id viduḥ // (16.2) Par.?
sūryāyai devebhyo mitrāya varuṇāya ca / (17.1) Par.?
ye bhūtasya pracetasa idaṃ tebhyo 'karaṃ namaḥ // (17.2) Par.?
pūrvāparaṃ carato māyayaitau śiśū krīḍantau pari yāto adhvaram / (18.1) Par.?
viśvāny anyo bhuvanābhicaṣṭa ṛtūṃr anyo vidadhaj jāyate punaḥ // (18.2) Par.?
navo navo bhavati jāyamāno 'hnāṃ ketur uṣasām ety agram / (19.1) Par.?
bhāgaṃ devebhyo vi dadhāty āyan pra candramās tirate dīrgham āyuḥ // (19.2) Par.?
sukiṃśukaṃ śalmaliṃ viśvarūpaṃ hiraṇyavarṇaṃ suvṛtaṃ sucakram / (20.1) Par.?
ā roha sūrye amṛtasya lokaṃ syonam patye vahatuṃ kṛṇuṣva // (20.2) Par.?
ud īrṣvātaḥ pativatī hy eṣā viśvāvasuṃ namasā gīrbhir īḍe / (21.1) Par.?
anyām iccha pitṛṣadaṃ vyaktāṃ sa te bhāgo januṣā tasya viddhi // (21.2) Par.?
ud īrṣvāto viśvāvaso namaseḍāmahe tvā / (22.1) Par.?
anyām iccha prapharvyaṃ saṃ jāyām patyā sṛja // (22.2) Par.?
anṛkṣarā ṛjavaḥ santu panthā yebhiḥ sakhāyo yanti no vareyam / (23.1) Par.?
sam aryamā sam bhago no ninīyāt saṃ jāspatyaṃ suyamam astu devāḥ // (23.2) Par.?
pra tvā muñcāmi varuṇasya pāśād yena tvābadhnāt savitā suśevaḥ / (24.1) Par.?
ṛtasya yonau sukṛtasya loke 'riṣṭāṃ tvā saha patyā dadhāmi // (24.2) Par.?
preto muñcāmi nāmutaḥ subaddhām amutas karam / (25.1) Par.?
yatheyam indra mīḍhvaḥ suputrā subhagāsati // (25.2) Par.?
pūṣā tveto nayatu hastagṛhyāśvinā tvā pra vahatāṃ rathena / (26.1) Par.?
gṛhān gaccha gṛhapatnī yathāso vaśinī tvaṃ vidatham ā vadāsi // (26.2) Par.?
iha priyam prajayā te sam ṛdhyatām asmin gṛhe gārhapatyāya jāgṛhi / (27.1) Par.?
enā patyā tanvaṃ saṃ sṛjasvādhā jivrī vidatham ā vadāthaḥ // (27.2) Par.?
nīlalohitam bhavati kṛtyāsaktir vy ajyate / (28.1) Par.?
edhante asyā jñātayaḥ patir bandheṣu badhyate // (28.2) Par.?
parā dehi śāmulyam brahmabhyo vi bhajā vasu / (29.1) Par.?
kṛtyaiṣā padvatī bhūtvy ā jāyā viśate patim // (29.2) Par.?
aśrīrā tanūr bhavati ruśatī pāpayāmuyā / (30.1) Par.?
patir yad vadhvo vāsasā svam aṅgam abhidhitsate // (30.2) Par.?
ye vadhvaś candraṃ vahatuṃ yakṣmā yanti janād anu / (31.1) Par.?
punas tān yajñiyā devā nayantu yata āgatāḥ // (31.2) Par.?
mā vidan paripanthino ya āsīdanti dampatī / (32.1) Par.?
sugebhir durgam atītām apa drāntv arātayaḥ // (32.2) Par.?
sumaṅgalīr iyaṃ vadhūr imāṃ sameta paśyata / (33.1) Par.?
saubhāgyam asyai dattvāyāthāstaṃ vi paretana // (33.2) Par.?
tṛṣṭam etat kaṭukam etad apāṣṭhavad viṣavan naitad attave / (34.1) Par.?
sūryāṃ yo brahmā vidyāt sa id vādhūyam arhati // (34.2) Par.?
āśasanaṃ viśasanam atho adhivikartanam / (35.1) Par.?
sūryāyāḥ paśya rūpāṇi tāni brahmā tu śundhati // (35.2) Par.?
gṛbhṇāmi te saubhagatvāya hastam mayā patyā jaradaṣṭir yathāsaḥ / (36.1) Par.?
bhago aryamā savitā purandhir mahyaṃ tvādur gārhapatyāya devāḥ // (36.2) Par.?
tām pūṣañchivatamām erayasva yasyām bījam manuṣyā vapanti / (37.1) Par.?
yā na ūrū uśatī viśrayāte yasyām uśantaḥ praharāma śepam // (37.2) Par.?
tubhyam agre pary avahan sūryāṃ vahatunā saha / (38.1) Par.?
punaḥ patibhyo jāyāṃ dā agne prajayā saha // (38.2) Par.?
punaḥ patnīm agnir adād āyuṣā saha varcasā / (39.1) Par.?
dīrghāyur asyā yaḥ patir jīvāti śaradaḥ śatam // (39.2) Par.?
somaḥ prathamo vivide gandharvo vivida uttaraḥ / (40.1) Par.?
tṛtīyo agniṣ ṭe patis turīyas te manuṣyajāḥ // (40.2) Par.?
somo dadad gandharvāya gandharvo dadad agnaye / (41.1) Par.?
rayiṃ ca putrāṃś cādād agnir mahyam atho imām // (41.2) Par.?
ihaiva stam mā vi yauṣṭaṃ viśvam āyur vy aśnutam / (42.1) Par.?
krīḍantau putrair naptṛbhir modamānau sve gṛhe // (42.2) Par.?
ā naḥ prajāṃ janayatu prajāpatir ājarasāya sam anaktv aryamā / (43.1) Par.?
adurmaṅgalīḥ patilokam ā viśa śaṃ no bhava dvipade śaṃ catuṣpade // (43.2) Par.?
aghoracakṣur apatighny edhi śivā paśubhyaḥ sumanāḥ suvarcāḥ / (44.1) Par.?
vīrasūr devakāmā syonā śaṃ no bhava dvipade śaṃ catuṣpade // (44.2) Par.?
imāṃ tvam indra mīḍhvaḥ suputrāṃ subhagāṃ kṛṇu / (45.1) Par.?
daśāsyām putrān ā dhehi patim ekādaśaṃ kṛdhi // (45.2) Par.?
samrājñī śvaśure bhava samrājñī śvaśrvām bhava / (46.1) Par.?
nanāndari samrājñī bhava samrājñī adhi devṛṣu // (46.2) Par.?
sam añjantu viśve devāḥ sam āpo hṛdayāni nau / (47.1) Par.?
sam mātariśvā saṃ dhātā sam u deṣṭrī dadhātu nau // (47.2) Par.?
Duration=0.16582918167114 secs.