UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 9945
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
muñcāmi tvā haviṣā jīvanāya kam ajñātayakṣmād uta rājayakṣmāt / (1.1) Par.?
grāhir jagrāha yadi vaitad enaṃ tasyā indrāgnī pra mumuktam enam // (1.2)
Par.?
yadi kṣitāyur yadi vā pareto yadi mṛtyor antikaṃ nīta eva / (2.1)
Par.?
tam ā harāmi nirṛter upasthād aspārṣam enaṃ śataśāradāya // (2.2)
Par.?
sahasrākṣeṇa śataśāradena śatāyuṣā haviṣāhārṣam enam / (3.1)
Par.?
śataṃ yathemaṃ śarado nayātīndro viśvasya duritasya pāram // (3.2)
Par.?
śataṃ jīva śarado vardhamānaḥ śataṃ hemantāñchatam u vasantān / (4.1)
Par.?
śatam indrāgnī savitā bṛhaspatiḥ śatāyuṣā haviṣemam punar duḥ // (4.2)
Par.?
āhārṣaṃ tvāvidaṃ tvā punar āgāḥ punarnava / (5.1)
Par.?
sarvāṅga sarvaṃ te cakṣuḥ sarvam āyuś ca te 'vidam // (5.2)
Par.?
Duration=0.017866134643555 secs.