Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): diseases

Show parallels  Show headlines
Use dependency labeler
Chapter id: 9947
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
akṣībhyāṃ te nāsikābhyāṃ karṇābhyāṃ chubukād adhi / (1.1) Par.?
yakṣmaṃ śīrṣaṇyam mastiṣkāj jihvāyā vi vṛhāmi te // (1.2) Par.?
grīvābhyas ta uṣṇihābhyaḥ kīkasābhyo anūkyāt / (2.1) Par.?
yakṣmaṃ doṣaṇyam aṃsābhyām bāhubhyāṃ vi vṛhāmi te // (2.2) Par.?
āntrebhyas te gudābhyo vaniṣṭhor hṛdayād adhi / (3.1) Par.?
yakṣmam matasnābhyāṃ yaknaḥ plāśibhyo vi vṛhāmi te // (3.2) Par.?
ūrubhyāṃ te aṣṭhīvadbhyām pārṣṇibhyām prapadābhyām / (4.1) Par.?
yakṣmaṃ śroṇibhyām bhāsadād bhaṃsaso vi vṛhāmi te // (4.2) Par.?
mehanād vanaṅkaraṇāl lomabhyas te nakhebhyaḥ / (5.1) Par.?
yakṣmaṃ sarvasmād ātmanas tam idaṃ vi vṛhāmi te // (5.2) Par.?
aṅgād aṅgāl lomno lomno jātam parvaṇi parvaṇi / (6.1) Par.?
yakṣmaṃ sarvasmād ātmanas tam idaṃ vi vṛhāmi te // (6.2) Par.?
Duration=0.020474910736084 secs.