Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Indra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11278
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ā tvā rathaṃ yathotaye sumnāya vartayāmasi / (1.1) Par.?
ā
indecl.
tvad
ac.s.a.
→ tuvikūrmi (1.2) [acl:dpct]
→ ṛtīṣah (1.2) [acl:dpct]
ratha
ac.s.m.
yathā
indecl.
∞ ūti
d.s.f.
sumna
d.s.n.
vartay
1. pl., Pre. ind.
root
→ indra (1.2) [vocative]
tuvikūrmim ṛtīṣaham indra śaviṣṭha satpate // (1.2) Par.?
tuvikūrmi
ac.s.m.
← tvad (1.1) [acl]
ṛtīṣah
ac.s.m.
← tvad (1.1) [acl]
indra
v.s.m.
← vartay (1.1) [vocative]
satpati.
v.s.m.
tuviśuṣma tuvikrato śacīvo viśvayā mate / (2.1) Par.?
ā paprātha mahitvanā // (2.2) Par.?
yasya te mahinā mahaḥ pari jmāyantam īyatuḥ / (3.1) Par.?
hastā vajraṃ hiraṇyayam // (3.2) Par.?
viśvānarasya vas patim anānatasya śavasaḥ / (4.1) Par.?
evaiś ca carṣaṇīnām ūtī huve rathānām // (4.2) Par.?
abhiṣṭaye sadāvṛdhaṃ svarmīᄆheṣu yaṃ naraḥ / (5.1) Par.?
nānā havanta ūtaye // (5.2) Par.?
paromātram ṛcīṣamam indram ugraṃ surādhasam / (6.1) Par.?
īśānaṃ cid vasūnām // (6.2) Par.?
taṃ tam id rādhase maha indraṃ codāmi pītaye / (7.1) Par.?
yaḥ pūrvyām anuṣṭutim īśe kṛṣṭīnāṃ nṛtuḥ // (7.2) Par.?
na yasya te śavasāna sakhyam ānaṃśa martyaḥ / (8.1) Par.?
nakiḥ śavāṃsi te naśat // (8.2) Par.?
tvotāsas tvā yujāpsu sūrye mahad dhanam / (9.1) Par.?
jayema pṛtsu vajrivaḥ // (9.2) Par.?
taṃ tvā yajñebhir īmahe taṃ gīrbhir girvaṇastama / (10.1) Par.?
tad
ac.s.m.
tvad
ac.s.a.
yajña
i.p.m.
ī
1. pl., Pre. ind.
root
→ indra (10.2) [vocative]
→ av (10.2) [advcl:manner]
tad
ac.s.m.
gir
i.p.f.
indra yathā cid āvitha vājeṣu purumāyyam // (10.2) Par.?
indra
v.s.m.
← ī (10.1) [vocative]
yathā
indecl.
cit
indecl.
av
2. sg., Perf.
← ī (10.1) [advcl]
vāja
l.p.m.
purumāyya.
ac.s.m.
yasya te svādu sakhyaṃ svādvī praṇītir adrivaḥ / (11.1) Par.?
yajño vitantasāyyaḥ // (11.2) Par.?
uru ṇas tanve tana uru kṣayāya nas kṛdhi / (12.1) Par.?
uru ṇo yandhi jīvase // (12.2) Par.?
uruṃ nṛbhya uruṃ gava uruṃ rathāya panthām / (13.1) Par.?
devavītim manāmahe // (13.2) Par.?
upa mā ṣaḍ dvā dvā naraḥ somasya harṣyā / (14.1) Par.?
tiṣṭhanti svādurātayaḥ // (14.2) Par.?
ṛjrāv indrota ā dade harī ṛkṣasya sūnavi / (15.1) Par.?
āśvamedhasya rohitā // (15.2) Par.?
surathāṁ ātithigve svabhīśūṃr ārkṣe / (16.1) Par.?
āśvamedhe supeśasaḥ // (16.2) Par.?
ṣaᄆ aśvāṁ ātithigva indrote vadhūmataḥ / (17.1) Par.?
sacā pūtakratau sanam // (17.2) Par.?
aiṣu cetad vṛṣaṇvaty antar ṛjreṣv aruṣī / (18.1) Par.?
svabhīśuḥ kaśāvatī // (18.2) Par.?
na yuṣme vājabandhavo ninitsuś cana martyaḥ / (19.1) Par.?
avadyam adhi dīdharat // (19.2) Par.?
Duration=0.074301958084106 secs.