UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 9949
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
devāḥ kapota iṣito yad icchan dūto nirṛtyā idam ājagāma / (1.1)
Par.?
tasmā arcāma kṛṇavāma niṣkṛtiṃ śaṃ no astu dvipade śaṃ catuṣpade // (1.2)
Par.?
śivaḥ kapota iṣito no astv anāgā devāḥ śakuno gṛheṣu / (2.1)
Par.?
agnir hi vipro juṣatāṃ havir naḥ pari hetiḥ pakṣiṇī no vṛṇaktu // (2.2)
Par.?
hetiḥ pakṣiṇī na dabhāty asmān āṣṭryām padaṃ kṛṇute agnidhāne / (3.1)
Par.?
śaṃ no gobhyaś ca puruṣebhyaś cāstu mā no hiṃsīd iha devāḥ kapotaḥ // (3.2)
Par.?
yad ulūko vadati mogham etad yat kapotaḥ padam agnau kṛṇoti / (4.1) Par.?
yasya dūtaḥ prahita eṣa etat tasmai yamāya namo astu mṛtyave // (4.2)
Par.?
ṛcā kapotaṃ nudata praṇodam iṣam madantaḥ pari gāṃ nayadhvam / (5.1)
Par.?
saṃyopayanto duritāni viśvā hitvā na ūrjam pra patāt patiṣṭhaḥ // (5.2)
Par.?
Duration=0.10455799102783 secs.