Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Indra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11292
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
imaṃ nu māyinaṃ huva indram īśānam ojasā / (1.1) Par.?
marutvantaṃ na vṛñjase // (1.2) Par.?
ayam indro marutsakhā vi vṛtrasyābhinacchiraḥ / (2.1) Par.?
vajreṇa śataparvaṇā // (2.2) Par.?
vāvṛdhāno marutsakhendro vi vṛtram airayat / (3.1) Par.?
sṛjan samudriyā apaḥ // (3.2) Par.?
ayaṃ ha yena vā idaṃ svar marutvatā jitam / (4.1) Par.?
indreṇa somapītaye // (4.2) Par.?
marutvantam ṛjīṣiṇam ojasvantaṃ virapśinam / (5.1) Par.?
indraṃ gīrbhir havāmahe // (5.2) Par.?
indram pratnena manmanā marutvantaṃ havāmahe / (6.1) Par.?
asya somasya pītaye // (6.2) Par.?
marutvāṁ indra mīḍhvaḥ pibā somaṃ śatakrato / (7.1) Par.?
asmin yajñe puruṣṭuta // (7.2) Par.?
tubhyed indra marutvate sutāḥ somāso adrivaḥ / (8.1) Par.?
hṛdā hūyanta ukthinaḥ // (8.2) Par.?
pibed indra marutsakhā sutaṃ somaṃ diviṣṭiṣu / (9.1) Par.?
vajraṃ śiśāna ojasā // (9.2) Par.?
uttiṣṭhann ojasā saha pītvī śipre avepayaḥ / (10.1) Par.?
somam indra camū sutam // (10.2) Par.?
anu tvā rodasī ubhe krakṣamāṇam akṛpetām / (11.1) Par.?
indra yad dasyuhābhavaḥ // (11.2) Par.?
vācam aṣṭāpadīm ahaṃ navasraktim ṛtaspṛśam / (12.1) Par.?
indrāt pari tanvam mame // (12.2) Par.?
Duration=0.062566041946411 secs.