Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Indra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11296
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
nahy anyam baᄆākaram marḍitāraṃ śatakrato / (1.1) Par.?
tvaṃ na indra mṛᄆaya // (1.2) Par.?
yo naḥ śaśvat purāvithāmṛdhro vājasātaye / (2.1) Par.?
sa tvaṃ na indra mṛᄆaya // (2.2) Par.?
kim aṅga radhracodanaḥ sunvānasyāvited asi / (3.1) Par.?
kuvit sv indra ṇaḥ śakaḥ // (3.2) Par.?
indra pra ṇo ratham ava paścāc cit santam adrivaḥ / (4.1) Par.?
purastād enam me kṛdhi // (4.2) Par.?
hanto nu kim āsase prathamaṃ no rathaṃ kṛdhi / (5.1) Par.?
upamaṃ vājayu śravaḥ // (5.2) Par.?
avā no vājayuṃ rathaṃ sukaraṃ te kim it pari / (6.1) Par.?
asmān su jigyuṣas kṛdhi // (6.2) Par.?
indra dṛhyasva pūr asi bhadrā ta eti niṣkṛtam / (7.1) Par.?
iyaṃ dhīr ṛtviyāvatī // (7.2) Par.?
mā sīm avadya ā bhāg urvī kāṣṭhā hitaṃ dhanam / (8.1) Par.?
apāvṛktā aratnayaḥ // (8.2) Par.?
turīyaṃ nāma yajñiyaṃ yadā karas tad uśmasi / (9.1) Par.?
ād it patir na ohase // (9.2) Par.?
avīvṛdhad vo amṛtā amandīd ekadyūr devā uta yāś ca devīḥ / (10.1) Par.?
tasmā u rādhaḥ kṛṇuta praśastam prātar makṣū dhiyāvasur jagamyāt // (10.2) Par.?
Duration=0.17689204216003 secs.