Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Aśvins

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11303
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
dyumnī vāṃ stomo aśvinā krivir na seka ā gatam / (1.1) Par.?
madhvaḥ sutasya sa divi priyo narā pātaṃ gaurāv iveriṇe // (1.2) Par.?
pibataṃ gharmam madhumantam aśvinā barhiḥ sīdataṃ narā / (2.1) Par.?
tā mandasānā manuṣo duroṇa ā ni pātaṃ vedasā vayaḥ // (2.2) Par.?
ā vāṃ viśvābhir ūtibhiḥ priyamedhā ahūṣata / (3.1) Par.?
tā vartir yātam upa vṛktabarhiṣo juṣṭaṃ yajñaṃ diviṣṭiṣu // (3.2) Par.?
pibataṃ somam madhumantam aśvinā barhiḥ sīdataṃ sumat / (4.1) Par.?
tā vāvṛdhānā upa suṣṭutiṃ divo gantaṃ gaurāv iveriṇam // (4.2) Par.?
ā nūnaṃ yātam aśvināśvebhiḥ pruṣitapsubhiḥ / (5.1) Par.?
dasrā hiraṇyavartanī śubhas patī pātaṃ somam ṛtāvṛdhā // (5.2) Par.?
vayaṃ hi vāṃ havāmahe vipanyavo viprāso vājasātaye / (6.1) Par.?
tā valgū dasrā purudaṃsasā dhiyāśvinā śruṣṭy ā gatam // (6.2) Par.?
Duration=0.054937124252319 secs.