Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Maruts

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11318
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
gaur dhayati marutāṃ śravasyur mātā maghonām / (1.1) Par.?
yuktā vahnī rathānām // (1.2) Par.?
yasyā devā upasthe vratā viśve dhārayante / (2.1) Par.?
sūryāmāsā dṛśe kam // (2.2) Par.?
tat su no viśve arya ā sadā gṛṇanti kāravaḥ / (3.1) Par.?
marutaḥ somapītaye // (3.2) Par.?
asti somo ayaṃ sutaḥ pibanty asya marutaḥ / (4.1) Par.?
uta svarājo aśvinā // (4.2) Par.?
pibanti mitro aryamā tanā pūtasya varuṇaḥ / (5.1) Par.?
triṣadhasthasya jāvataḥ // (5.2) Par.?
uto nv asya joṣam āṃ indraḥ sutasya gomataḥ / (6.1) Par.?
prātar hoteva matsati // (6.2) Par.?
kad atviṣanta sūrayas tira āpa iva sridhaḥ / (7.1) Par.?
ka
ac.s.n.
tviṣ
3. pl., Impf.
root
sūri.
n.p.m.
tiras
indecl.
ap
n.p.f.
← ṛṣ (7.2) [obl]
iva
indecl.
sridh
ac.p.f.
← ṛṣ (7.2) [obl]
arṣanti pūtadakṣasaḥ // (7.2) Par.?
ṛṣ
3. pl., Pre. ind.
root
→ ap (7.1) [obl:manner]
→ sridh (7.1) [obl:goal]

PPP, comp.
∞ dakṣas.
n.p.m.
kad vo adya mahānāṃ devānām avo vṛṇe / (8.1) Par.?
tmanā ca dasmavarcasām // (8.2) Par.?
ā ye viśvā pārthivāni paprathan rocanā divaḥ / (9.1) Par.?
marutaḥ somapītaye // (9.2) Par.?
tyān nu pūtadakṣaso divo vo maruto huve / (10.1) Par.?
asya somasya pītaye // (10.2) Par.?
tyān nu ye vi rodasī tastabhur maruto huve / (11.1) Par.?
asya somasya pītaye // (11.2) Par.?
tyaṃ nu mārutaṃ gaṇaṃ giriṣṭhāṃ vṛṣaṇaṃ huve / (12.1) Par.?
asya somasya pītaye // (12.2) Par.?
Duration=0.067003011703491 secs.