Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Indra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11319
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ā tvā giro rathīr ivāsthuḥ suteṣu girvaṇaḥ / (1.1) Par.?
ā
indecl.
tvad
ac.s.a.
gir
n.p.f.
rathī
n.s.m.
iva
indecl.
∞ sthā
3. pl., root aor.
root
su
PPP, l.p.m.
girvaṇas.
v.s.m.
abhi tvā sam anūṣatendra vatsaṃ na mātaraḥ // (1.2) Par.?
abhi
indecl.
tvad
ac.s.a.
sam
indecl.

3. pl., s-aor.
root
∞ indra
v.s.m.
vatsa
ac.s.m.
na
indecl.
mātṛ.
n.p.f.
ā tvā śukrā acucyavuḥ sutāsa indra girvaṇaḥ / (2.1) Par.?
pibā tv asyāndhasa indra viśvāsu te hitam // (2.2) Par.?
pibā somam madāya kam indra śyenābhṛtaṃ sutam / (3.1) Par.?
tvaṃ hi śaśvatīnām patī rājā viśām asi // (3.2) Par.?
śrudhī havaṃ tiraścyā indra yas tvā saparyati / (4.1) Par.?
suvīryasya gomato rāyas pūrdhi mahāṁ asi // (4.2) Par.?
indra yas te navīyasīṃ giram mandrām ajījanat / (5.1) Par.?
cikitvinmanasaṃ dhiyam pratnām ṛtasya pipyuṣīm // (5.2) Par.?
tam u ṣṭavāma yaṃ gira indram ukthāni vāvṛdhuḥ / (6.1) Par.?
purūṇy asya pauṃsyā siṣāsanto vanāmahe // (6.2) Par.?
eto nv indraṃ stavāma śuddhaṃ śuddhena sāmnā / (7.1) Par.?
śuddhair ukthair vāvṛdhvāṃsaṃ śuddha āśīrvān mamattu // (7.2) Par.?
indra śuddho na ā gahi śuddhaḥ śuddhābhir ūtibhiḥ / (8.1) Par.?
śuddho rayiṃ ni dhāraya śuddho mamaddhi somyaḥ // (8.2) Par.?
indra śuddho hi no rayiṃ śuddho ratnāni dāśuṣe / (9.1) Par.?
śuddho vṛtrāṇi jighnase śuddho vājaṃ siṣāsasi // (9.2) Par.?
Duration=0.029369115829468 secs.