Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5111
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athāto 'ṣṭauninditīyam adhyāyaṃ vyākhyāsyāmaḥ // (1.1) Par.?
iti ha smāha bhagavānātreyaḥ // (2.1) Par.?
iha khalu śarīramadhikṛtyāṣṭau puruṣā ninditā bhavanti tadyathā atidīrghaśca atihrasvaśca atilomā ca alomā ca atikṛṣṇaśca atigauraśca atisthūlaśca atikṛśaśceti // (3.1) Par.?
tatrātisthūlakṛśayorbhūya evāpare ninditaviśeṣā bhavanti / (4.1) Par.?
atisthūlasya tāvadāyuṣo hrāso javoparodhaḥ kṛcchravyavāyatā daurbalyaṃ daurgandhyaṃ svedābādhaḥ kṣudatimātraṃ pipāsātiyogāśceti bhavantyaṣṭau doṣāḥ / (4.2) Par.?
tadatisthaulyam atisaṃpūraṇād gurumadhuraśītasnigdhopayogād avyāyāmād avyavāyād divāsvapnāddharṣanityatvād acintanād bījasvabhāvāccopajāyate / (4.3) Par.?
tasya hyatimātramedasvino meda evopacīyate na tathetare dhātavaḥ tasmādasyāyuṣo hrāsaḥ śaithilyāt saukumāryādgurutvācca medaso javoparodhaḥ śukrābahutvānmedasāvṛtamārgatvācca kṛcchravyavāyatā daurbalyam asamatvād dhātūnāṃ daurgandhyaṃ medodoṣānmedasaḥ svabhāvāt svedanatvācca medasaḥ śleṣmasaṃsargād viṣyanditvād bahutvād gurutvād vyāyāmāsahatvācca svedābādhaḥ tīkṣṇāgnitvāt prabhūtakoṣṭhavāyutvācca kṣudatimātraṃ pipāsātiyogaśceti // (4.4) Par.?
bhavanti cātra / (5.1) Par.?
medasāvṛtamārgatvādvāyuḥ koṣṭhe viśeṣataḥ / (5.2) Par.?
caran saṃdhukṣayatyagnimāhāraṃ śoṣayatyapi // (5.3) Par.?
tasmāt sa śīghraṃ jarayatyāhāraṃ cātikāṅkṣati / (6.1) Par.?
vikārāṃścāśnute ghorān kāṃścitkālavyatikramāt // (6.2) Par.?
etāvupadravakarau viśeṣādagnimārutau / (7.1) Par.?
etau hi dahataḥ sthūlaṃ vanadāvo vanaṃ yathā // (7.2) Par.?
medasyatīva saṃvṛddhe sahasaivānilādayaḥ / (8.1) Par.?
vikārān dāruṇān kṛtvā nāśayantyāśu jīvitam // (8.2) Par.?
medomāṃsātivṛddhatvāccalasphigudarastanaḥ / (9.1) Par.?
ayathopacayotsāho naro 'tisthūla ucyate // (9.2) Par.?
iti medasvino doṣā hetavo rūpameva ca / (10.1) Par.?
nirdiṣṭaṃ vakṣyate vācyamatikārśye tvataḥ param // (10.2) Par.?
sevā rūkṣānnapānānām laṅghanaṃ pramityāśanam / (11.1) Par.?
kriyātiyogaḥ śokaśca veganidrāvinigrahaḥ // (11.2) Par.?
rūkṣasyodvartanaṃ snānasyābhyāsaḥ prakṛtirjarā / (12.1) Par.?
vikārānuśayaḥ krodhaḥ kurvantyatikṛśaṃ naram // (12.2) Par.?
vyāyāmamatisauhityaṃ kṣutpipāsāmayauṣadham / (13.1) Par.?
kṛśo na sahate tadvad atiśītoṣṇamaithunam // (13.2) Par.?
plīhā kāsaḥ kṣayaḥ śvāso gulmo 'rśāṃsyudarāṇi ca / (14.1) Par.?
kṛśaṃ prāyo 'bhidhāvanti rogāśca grahaṇīgatāḥ // (14.2) Par.?
śuṣkasphigudaragrīvo dhamanījālasaṃtataḥ / (15.1) Par.?
tvagasthiśeṣo 'tikṛśaḥ sthūlaparvā naro mataḥ // (15.2) Par.?
satataṃ vyādhitāvetāvatisthūlakṛśau narau / (16.1) Par.?
satataṃ copacaryau hi karśanairbṛṃhaṇairapi // (16.2) Par.?
sthaulyakārśye varaṃ kārśyaṃ samopakaraṇau hi tau / (17.1) Par.?
yadyubhau vyādhirāgacchet sthūlamevātipīḍayet // (17.2) Par.?
samamāṃsapramāṇastu samasaṃhanano naraḥ / (18.1) Par.?
dṛḍhendriyo vikārāṇāṃ na balenābhibhūyate // (18.2) Par.?
kṣutpipāsātapasahaḥ śītavyāyāmasaṃsahaḥ / (19.1) Par.?
samapaktā samajaraḥ samamāṃsacayo mataḥ // (19.2) Par.?
guru cātarpaṇaṃ ceṣṭaṃ sthūlānāṃ karśanaṃ prati / (20.1) Par.?
kṛśānāṃ bṛṃhaṇārthaṃ ca laghu saṃtarpaṇaṃ ca yat // (20.2) Par.?
vātaghnānyannapānāni śleṣmamedoharāṇi ca / (21.1) Par.?
rūkṣoṣṇā vastayastīkṣṇā rūkṣāṇyudvartanāni ca // (21.2) Par.?
guḍūcībhadramustānāṃ prayogastraiphalastathā / (22.1) Par.?
takrāriṣṭaprayogāśca prayogo mākṣikasya ca // (22.2) Par.?
viḍaṅgaṃ nāgaraṃ kṣāraḥ kālaloharajo madhu / (23.1) Par.?
yavāmalakacūrṇaṃ ca prayogaḥ śreṣṭha ucyate // (23.2) Par.?
bilvādipañcamūlasya prayogaḥ kṣaudrasaṃyutaḥ / (24.1) Par.?
śilājatuprayogaśca sāgnimantharasaḥ paraḥ // (24.2) Par.?
praśātikā priyaṅguśca śyāmākā yavakā yavāḥ / (25.1) Par.?
jūrṇāhvāḥ kodravā mudgāḥ kulatthāścakramudgakāḥ // (25.2) Par.?
āḍhakīnāṃ ca bījāni paṭolāmalakaiḥ saha / (26.1) Par.?
bhojanārthaṃ prayojyāni pānam cānu madhūdakam // (26.2) Par.?
ariṣṭāṃścānupānārthe medomāṃsakaphāpahān / (27.1) Par.?
atisthaulyavināśāya saṃvibhajya prayojayet // (27.2) Par.?
prajāgaraṃ vyavāyaṃ ca vyāyāmaṃ cintanāni ca / (28.1) Par.?
sthaulyamicchan parityaktuṃ krameṇābhipravardhayet // (28.2) Par.?
svapno harṣaḥ sukhā śayyā manaso nirvṛtiḥ śamaḥ / (29.1) Par.?
cintāvyavāyavyāyāmavirāmaḥ priyadarśanam // (29.2) Par.?
navānnāni navam madyaṃ grāmyānūpaudakā rasāḥ / (30.1) Par.?
saṃskṛtāni ca māṃsāni dadhi sarpiḥ payāṃsi ca // (30.2) Par.?
ikṣavaḥ śālayo māṣā godhūmā guḍavaikṛtam / (31.1) Par.?
bastayaḥ snigdhamadhurāstailābhyaṅgaśca sarvadā // (31.2) Par.?
snigdhamudvartanaṃ snānaṃ gandhamālyaniṣevaṇam / (32.1) Par.?
śuklaṃ vāso yathākālaṃ doṣāṇāmavasecanam // (32.2) Par.?
rasāyanānāṃ vṛṣyāṇāṃ yogānāmupasevanam / (33.1) Par.?
hatvātikārśyamādhatte nṛṇāmupacayaṃ param // (33.2) Par.?
acintanācca kāryāṇāṃ dhruvaṃ saṃtarpaṇena ca / (34.1) Par.?
svapnaprasaṅgācca naro varāha iva puṣyati // (34.2) Par.?
yadā tu manasi klānte karmātmānaḥ klamānvitāḥ / (35.1) Par.?
viṣayebhyo nivartante tadā svapiti mānavaḥ // (35.2) Par.?
nidrāyattam sukhaṃ duḥkhaṃ puṣṭiḥ kārśyaṃ balābalam / (36.1) Par.?
vṛṣatā klībatā jñānamajñānaṃ jīvitaṃ na ca // (36.2) Par.?
akāle 'tiprasaṅgācca na ca nidrā niṣevitā / (37.1) Par.?
sukhāyuṣī parākuryāt kālarātririvāparā // (37.2) Par.?
saiva yuktā punaryuṅkte nidrā dehaṃ sukhāyuṣā / (38.1) Par.?
puruṣaṃ yoginaṃ siddhyā satyā buddhirivāgatā // (38.2) Par.?
gītādhyayanamadyastrīkarmabhārādhvakarśitāḥ / (39.1) Par.?
ajīrṇinaḥ kṣatāḥ kṣīṇā vṛddhā bālāstathābalāḥ // (39.2) Par.?
tṛṣṇātīsāraśūlārtāḥ śvāsino hikkinaḥ kṛśāḥ / (40.1) Par.?
patitābhihatonmattāḥ klāntā yānaprajāgaraiḥ // (40.2) Par.?
krodhaśokabhayaklāntā divāsvapnocitāśca ye / (41.1) Par.?
sarva ete divāsvapnaṃ severan sārvakālikam // (41.2) Par.?
dhātusāmyaṃ tathā hyeṣāṃ balaṃ cāpyupajāyate / (42.1) Par.?
śleṣmā puṣṇāti cāṅgāni sthairyaṃ bhavati cāyuṣaḥ // (42.2) Par.?
grīṣme tvādānarūkṣāṇāṃ vardhamāne ca mārute / (43.1) Par.?
rātrīṇāṃ cātisaṃkṣepād divāsvapnaḥ praśasyate // (43.2) Par.?
grīṣmavarjyeṣu kāleṣu divāsvapnāt prakupyataḥ / (44.1) Par.?
śleṣmapitte divāsvapnastasmātteṣu na śasyate // (44.2) Par.?
medasvinaḥ snehanityāḥ śleṣmalāḥ śleṣmarogiṇaḥ / (45.1) Par.?
dūṣīviṣārtāścadivā na śayīran kadācana // (45.2) Par.?
halīmakaḥ śiraḥśūlaṃ staimityaṃ gurugātratā / (46.1) Par.?
aṅgamardo 'gnināśaśca pralepo hṛdayasya ca // (46.2) Par.?
śophārocakahṛllāsapīnasārdhāvabhedakāḥ / (47.1) Par.?
koṭhāruḥpiḍakāḥ kaṇḍūstandrā kāso galāmayāḥ // (47.2) Par.?
smṛtibuddhipramohaśca saṃrodhaḥ srotasāṃ jvaraḥ / (48.1) Par.?
indriyāṇāmasāmarthyaṃ viṣavegapravartanam // (48.2) Par.?
bhavennṝṇāṃ divāsvapnasyāhitasya niṣevaṇāt / (49.1) Par.?
tasmāddhitāhitaṃ svapnaṃ buddhvā svapyāt sukhaṃ budhaḥ // (49.2) Par.?
rātrau jāgaraṇaṃ rūkṣaṃ snigdhaṃ prasvapanaṃ divā / (50.1) Par.?
arūkṣamanabhiṣyandi tvāsīnapracalāyitam // (50.2) Par.?
dehavṛttau yathāhārastathā svapnaḥ sukho mataḥ / (51.1) Par.?
svapnāhārasamutthe ca sthaulyakārśye viśeṣataḥ // (51.2) Par.?
abhyaṅgotsādanaṃ snānaṃ grāmyānūpaudakā rasāḥ / (52.1) Par.?
śālyannaṃ sadadhi kṣīraṃ sneho madyaṃ manaḥsukham // (52.2) Par.?
manaso 'nuguṇā gandhāḥ śabdāḥ saṃvāhanāni ca / (53.1) Par.?
cakṣuṣostarpaṇaṃ lepaḥ śiraso vadanasya ca // (53.2) Par.?
svāstīrṇaṃ śayanaṃ veśma sukhaṃ kālastathocitaḥ / (54.1) Par.?
ānayantyacirānnidrāṃ pranaṣṭā yā nimittataḥ // (54.2) Par.?
kāyasya śirasaścaiva virekaśchardanaṃ bhayam / (55.1) Par.?
cintā krodhastathā dhūmo vyāyāmo raktamokṣaṇam // (55.2) Par.?
upavāso 'sukhā śayyā sattvaudāryaṃ tamojayaḥ / (56.1) Par.?
nidrāprasaṅgamahitaṃ vārayanti samutthitam // (56.2) Par.?
eta eva ca vijñeyā nidrānāśasya hetavaḥ / (57.1) Par.?
kāryaṃ kālo vikāraśca prakṛtirvāyureva ca // (57.2) Par.?
tamobhavā śleṣmasamudbhavā ca manaḥśarīraśramasaṃbhavā ca / (58.1) Par.?
āgantukī vyādhyanuvartinī ca rātrisvabhāvaprabhavā ca nidrā // (58.2) Par.?
rātrisvabhāvaprabhavā matā yā tāṃ bhūtadhātrīṃ pravadanti tajjñāḥ / (59.1) Par.?
tamobhavāmāhuraghasya mūlaṃ śeṣāḥ punarvyādhiṣu nirdiśanti // (59.2) Par.?
tatra ślokāḥ / (60.1) Par.?
ninditāḥ puruṣāsteṣāṃ yau viśeṣeṇa ninditau / (60.2) Par.?
nindite kāraṇaṃ doṣāstayorninditabheṣajam // (60.3) Par.?
yebhyo yadā hitā nidrā yebhyaścāpyahitā yadā / (61.1) Par.?
atinidrāyānidrāya bheṣajaṃ yadbhavā ca sā // (61.2) Par.?
yā yā yathāprabhāvā ca nidrā tat sarvamatrijaḥ / (62.1) Par.?
aṣtauninditasaṃkhyāte vyājahāra punarvasuḥ // (62.2) Par.?
Duration=0.23387908935547 secs.