Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Soma

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10687
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
svādiṣṭhayā madiṣṭhayā pavasva soma dhārayā / (1.1) Par.?
indrāya pātave sutaḥ // (1.2) Par.?
rakṣohā viśvacarṣaṇir abhi yonim ayohatam / (2.1) Par.?
druṇā sadhastham āsadat // (2.2) Par.?
varivodhātamo bhava maṃhiṣṭho vṛtrahantamaḥ / (3.1) Par.?
parṣi rādho maghonām // (3.2) Par.?
abhy arṣa mahānāṃ devānāṃ vītim andhasā / (4.1) Par.?
abhi vājam uta śravaḥ // (4.2) Par.?
tvām acchā carāmasi tad id arthaṃ dive dive / (5.1) Par.?
indo tve na āśasaḥ // (5.2) Par.?
punāti te parisrutaṃ somaṃ sūryasya duhitā / (6.1) Par.?
vāreṇa śaśvatā tanā // (6.2) Par.?
tam īm aṇvīḥ samarya ā gṛbhṇanti yoṣaṇo daśa / (7.1) Par.?
svasāraḥ pārye divi // (7.2) Par.?
tam īṃ hinvanty agruvo dhamanti bākuraṃ dṛtim / (8.1) Par.?
tridhātu vāraṇam madhu // (8.2) Par.?
abhīmam aghnyā uta śrīṇanti dhenavaḥ śiśum / (9.1) Par.?
somam indrāya pātave // (9.2) Par.?
asyed indro madeṣv ā viśvā vṛtrāṇi jighnate / (10.1) Par.?
śūro maghā ca maṃhate // (10.2) Par.?
Duration=0.033594131469727 secs.