Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Soma

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10691
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sanā ca soma jeṣi ca pavamāna mahi śravaḥ / (1.1) Par.?
athā no vasyasas kṛdhi // (1.2) Par.?
sanā jyotiḥ sanā svar viśvā ca soma saubhagā / (2.1) Par.?
athā no vasyasas kṛdhi // (2.2) Par.?
sanā dakṣam uta kratum apa soma mṛdho jahi / (3.1) Par.?
athā no vasyasas kṛdhi // (3.2) Par.?
pavītāraḥ punītana somam indrāya pātave / (4.1) Par.?
athā no vasyasas kṛdhi // (4.2) Par.?
tvaṃ sūrye na ā bhaja tava kratvā tavotibhiḥ / (5.1) Par.?
athā no vasyasas kṛdhi // (5.2) Par.?
tava kratvā tavotibhir jyok paśyema sūryam / (6.1) Par.?
athā no vasyasas kṛdhi // (6.2) Par.?
abhy arṣa svāyudha soma dvibarhasaṃ rayim / (7.1) Par.?
athā no vasyasas kṛdhi // (7.2) Par.?
abhy arṣānapacyuto rayiṃ samatsu sāsahiḥ / (8.1) Par.?
athā no vasyasas kṛdhi // (8.2) Par.?
tvāṃ yajñair avīvṛdhan pavamāna vidharmaṇi / (9.1) Par.?
athā no vasyasas kṛdhi // (9.2) Par.?
rayiṃ naś citram aśvinam indo viśvāyum ā bhara / (10.1) Par.?
athā no vasyasas kṛdhi // (10.2) Par.?
Duration=0.039521932601929 secs.