UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Associated topic(s):
Indra
Show parallels
Show headlines
Use dependency labeler
Chapter id: 9918
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
tava tya indra sakhyeṣu vahnaya ṛtam manvānā vy adardirur valam / (1.1)
Par.?
yatrā daśasyann uṣaso riṇann apaḥ kutsāya manmann ahyaś ca daṃsayaḥ // (1.2)
Par.?
avāsṛjaḥ prasvaḥ śvañcayo girīn ud āja usrā apibo madhu priyam / (2.1)
Par.?
avardhayo vanino asya daṃsasā śuśoca sūrya ṛtajātayā girā // (2.2)
Par.?
vi sūryo madhye amucad rathaṃ divo vidad dāsāya pratimānam āryaḥ / (3.1)
Par.?
dṛḍhāni pipror asurasya māyina indro vy āsyac cakṛvāṁ ṛjiśvanā // (3.2)
Par.?
anādhṛṣṭāni dhṛṣito vy āsyan nidhīṃr adevāṁ amṛṇad ayāsyaḥ / (4.1)
Par.?
māseva sūryo vasu puryam ā dade gṛṇānaḥ śatrūṃr aśṛṇād virukmatā // (4.2)
Par.?
ayuddhaseno vibhvā vibhindatā dāśad vṛtrahā tujyāni tejate / (5.1) Par.?
indrasya vajrād abibhed abhiśnathaḥ prākrāmacchundhyūr ajahād uṣā anaḥ // (5.2)
Par.?
etā tyā te śrutyāni kevalā yad eka ekam akṛṇor ayajñam / (6.1)
Par.?
māsāṃ vidhānam adadhā adhi dyavi tvayā vibhinnam bharati pradhim pitā // (6.2)
Par.?
Duration=0.025578022003174 secs.