Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Indra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 9918
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tava tya indra sakhyeṣu vahnaya ṛtam manvānā vy adardirur valam / (1.1) Par.?
yatrā daśasyann uṣaso riṇann apaḥ kutsāya manmann ahyaś ca daṃsayaḥ // (1.2) Par.?
avāsṛjaḥ prasvaḥ śvañcayo girīn ud āja usrā apibo madhu priyam / (2.1) Par.?
avardhayo vanino asya daṃsasā śuśoca sūrya ṛtajātayā girā // (2.2) Par.?
vi sūryo madhye amucad rathaṃ divo vidad dāsāya pratimānam āryaḥ / (3.1) Par.?
dṛḍhāni pipror asurasya māyina indro vy āsyac cakṛvāṁ ṛjiśvanā // (3.2) Par.?
anādhṛṣṭāni dhṛṣito vy āsyan nidhīṃr adevāṁ amṛṇad ayāsyaḥ / (4.1) Par.?
dhṛṣ
PPP, n.s.m.
vi
indecl.
as.
3. sg., Impf.
root
nidhi
ac.p.m.
adeva
ac.p.m.
mṛ
3. sg., Impf.
root
ayāsya.
n.s.m.
māseva sūryo vasu puryam ā dade gṛṇānaḥ śatrūṃr aśṛṇād virukmatā // (4.2) Par.?
mās
i.s.m.
∞ iva
indecl.
sūrya
n.s.m.
vasu
ac.s.n.
purya
ac.s.n.
ā
indecl.
.
3. sg., Perf.
root
gṛ
Pre. ind., n.s.m.
śatru
ac.p.m.
śṛ
3. sg., Impf.
root
virukmant.
i.s.m.
ayuddhaseno vibhvā vibhindatā dāśad vṛtrahā tujyāni tejate / (5.1) Par.?
indrasya vajrād abibhed abhiśnathaḥ prākrāmacchundhyūr ajahād uṣā anaḥ // (5.2) Par.?
etā tyā te śrutyāni kevalā yad eka ekam akṛṇor ayajñam / (6.1) Par.?
māsāṃ vidhānam adadhā adhi dyavi tvayā vibhinnam bharati pradhim pitā // (6.2) Par.?
Duration=0.025578022003174 secs.