Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Soma

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10749
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
somaḥ punāno arṣati sahasradhāro atyaviḥ / (1.1) Par.?
vāyor indrasya niṣkṛtam // (1.2) Par.?
pavamānam avasyavo vipram abhi pra gāyata / (2.1) Par.?
suṣvāṇaṃ devavītaye // (2.2) Par.?
pavante vājasātaye somāḥ sahasrapājasaḥ / (3.1) Par.?
gṛṇānā devavītaye // (3.2) Par.?
uta no vājasātaye pavasva bṛhatīr iṣaḥ / (4.1) Par.?
dyumad indo suvīryam // (4.2) Par.?
te naḥ sahasriṇaṃ rayim pavantām ā suvīryam / (5.1) Par.?
suvānā devāsa indavaḥ // (5.2) Par.?
atyā hiyānā na hetṛbhir asṛgraṃ vājasātaye / (6.1) Par.?
atya
n.p.m.
hi
root aor., n.p.m.
na
indecl.
hetṛ
i.p.m.
sṛj
3. pl., root aor.
root
→ āśu (6.2) [advcl:dpct]
vi vāram avyam āśavaḥ // (6.2) Par.?
vi
indecl.
vāra
ac.s.m.
avya
ac.s.m.
āśu.
n.p.m.
← sṛj (6.1) [advcl]
vāśrā arṣantīndavo 'bhi vatsaṃ na dhenavaḥ / (7.1) Par.?
vāśra
n.p.m.
ṛṣ
3. pl., Pre. ind.
root
∞ indu
n.p.m.
abhi
indecl.
vatsa
ac.s.m.
na
indecl.
dhenu.
n.p.f.
dadhanvire gabhastyoḥ // (7.2) Par.?
dhanv
3. pl., Perf.
root
gabhasti.
l.d.m.
juṣṭa indrāya matsaraḥ pavamāna kanikradat / (8.1) Par.?
viśvā apa dviṣo jahi // (8.2) Par.?
apaghnanto arāvṇaḥ pavamānāḥ svardṛśaḥ / (9.1) Par.?
yonāv ṛtasya sīdata // (9.2) Par.?
Duration=0.065368890762329 secs.