Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Soma

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10976
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ete somāsa āśavo rathā iva pra vājinaḥ / (1.1) Par.?
etad
n.p.m.
soma
n.p.m.
← hi (1.2) [nsubj]
āśu
n.p.m.
ratha
n.p.m.
← hi (1.2) [obl]
iva
indecl.
pra
indecl.
← hi (1.2) [advmod]
vājin
n.p.m.
sargāḥ sṛṣṭā aheṣata // (1.2) Par.?
sarga
n.p.m.
sṛj
PPP, n.p.m.
hi.
3. pl., s-aor.
→ soma (1.1) [nsubj]
→ pra (1.1) [advmod]
→ ratha (1.1) [obl:manner]
ete vātā ivoravaḥ parjanyasyeva vṛṣṭayaḥ / (2.1) Par.?
agner iva bhramā vṛthā // (2.2) Par.?
ete pūtā vipaścitaḥ somāso dadhyāśiraḥ / (3.1) Par.?
vipā vy ānaśur dhiyaḥ // (3.2) Par.?
ete mṛṣṭā amartyāḥ sasṛvāṃso na śaśramuḥ / (4.1) Par.?
iyakṣantaḥ patho rajaḥ // (4.2) Par.?
ete pṛṣṭhāni rodasor viprayanto vy ānaśuḥ / (5.1) Par.?
utedam uttamaṃ rajaḥ // (5.2) Par.?
tantuṃ tanvānam uttamam anu pravata āśata / (6.1) Par.?
utedam uttamāyyam // (6.2) Par.?
tvaṃ soma paṇibhya ā vasu gavyāni dhārayaḥ / (7.1) Par.?
tataṃ tantum acikradaḥ // (7.2) Par.?
Duration=0.030769109725952 secs.