Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Soma

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10985
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
eṣa kavir abhiṣṭutaḥ pavitre adhi tośate / (1.1) Par.?
punāno ghnann apa sridhaḥ // (1.2) Par.?
eṣa indrāya vāyave svarjit pari ṣicyate / (2.1) Par.?
pavitre dakṣasādhanaḥ // (2.2) Par.?
eṣa nṛbhir vi nīyate divo mūrdhā vṛṣā sutaḥ / (3.1) Par.?
somo vaneṣu viśvavit // (3.2) Par.?
eṣa gavyur acikradat pavamāno hiraṇyayuḥ / (4.1) Par.?
induḥ satrājid astṛtaḥ // (4.2) Par.?
eṣa sūryeṇa hāsate pavamāno adhi dyavi / (5.1) Par.?
pavitre matsaro madaḥ // (5.2) Par.?
eṣa śuṣmy asiṣyadad antarikṣe vṛṣā hariḥ / (6.1) Par.?
punāna indur indram ā // (6.2) Par.?
Duration=0.032744884490967 secs.