Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Soma

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11030
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ayā vītī pari srava yas ta indo madeṣv ā / (1.1) Par.?
avāhan navatīr nava // (1.2) Par.?
puraḥ sadya itthādhiye divodāsāya śambaram / (2.1) Par.?
adha tyaṃ turvaśaṃ yadum // (2.2) Par.?
pari ṇo aśvam aśvavid gomad indo hiraṇyavat / (3.1) Par.?
kṣarā sahasriṇīr iṣaḥ // (3.2) Par.?
pavamānasya te vayam pavitram abhyundataḥ / (4.1) Par.?
sakhitvam ā vṛṇīmahe // (4.2) Par.?
ye te pavitram ūrmayo 'bhikṣaranti dhārayā / (5.1) Par.?
tebhir naḥ soma mṛᄆaya // (5.2) Par.?
sa naḥ punāna ā bhara rayiṃ vīravatīm iṣam / (6.1) Par.?
īśānaḥ soma viśvataḥ // (6.2) Par.?
etam u tyaṃ daśa kṣipo mṛjanti sindhumātaram / (7.1) Par.?
sam ādityebhir akhyata // (7.2) Par.?
sam indreṇota vāyunā suta eti pavitra ā / (8.1) Par.?
saṃ sūryasya raśmibhiḥ // (8.2) Par.?
sa no bhagāya vāyave pūṣṇe pavasva madhumān / (9.1) Par.?
cārur mitre varuṇe ca // (9.2) Par.?
uccā te jātam andhaso divi ṣad bhūmy ā dade / (10.1) Par.?
ugraṃ śarma mahi śravaḥ // (10.2) Par.?
enā viśvāny arya ā dyumnāni mānuṣāṇām / (11.1) Par.?
siṣāsanto vanāmahe // (11.2) Par.?
sa na indrāya yajyave varuṇāya marudbhyaḥ / (12.1) Par.?
varivovit pari srava // (12.2) Par.?
upo ṣu jātam apturaṃ gobhir bhaṅgam pariṣkṛtam / (13.1) Par.?
induṃ devā ayāsiṣuḥ // (13.2) Par.?
tam id vardhantu no giro vatsaṃ saṃśiśvarīr iva / (14.1) Par.?
ya indrasya hṛdaṃsaniḥ // (14.2) Par.?
arṣā ṇaḥ soma śaṃ gave dhukṣasva pipyuṣīm iṣam / (15.1) Par.?
vardhā samudram ukthyam // (15.2) Par.?
pavamāno ajījanad divaś citraṃ na tanyatum / (16.1) Par.?
jyotir vaiśvānaram bṛhat // (16.2) Par.?
pavamānasya te raso mado rājann aducchunaḥ / (17.1) Par.?
vi vāram avyam arṣati // (17.2) Par.?
pavamāna rasas tava dakṣo vi rājati dyumān / (18.1) Par.?
jyotir viśvaṃ svar dṛśe // (18.2) Par.?
yas te mado vareṇyas tenā pavasvāndhasā / (19.1) Par.?
devāvīr aghaśaṃsahā // (19.2) Par.?
jaghnir vṛtram amitriyaṃ sasnir vājaṃ dive dive / (20.1) Par.?
goṣā u aśvasā asi // (20.2) Par.?
sammiślo aruṣo bhava sūpasthābhir na dhenubhiḥ / (21.1) Par.?
sīdañchyeno na yonim ā // (21.2) Par.?
sa pavasva ya āvithendraṃ vṛtrāya hantave / (22.1) Par.?
vavrivāṃsam mahīr apaḥ // (22.2) Par.?
suvīrāso vayaṃ dhanā jayema soma mīḍhvaḥ / (23.1) Par.?
punāno vardha no giraḥ // (23.2) Par.?
tvotāsas tavāvasā syāma vanvanta āmuraḥ / (24.1) Par.?
soma vrateṣu jāgṛhi // (24.2) Par.?
apaghnan pavate mṛdho 'pa somo arāvṇaḥ / (25.1) Par.?
gacchann indrasya niṣkṛtam // (25.2) Par.?
maho no rāya ā bhara pavamāna jahī mṛdhaḥ / (26.1) Par.?
rāsvendo vīravad yaśaḥ // (26.2) Par.?
na tvā śataṃ cana hruto rādho ditsantam ā minan / (27.1) Par.?
yat punāno makhasyase // (27.2) Par.?
pavasvendo vṛṣā sutaḥ kṛdhī no yaśaso jane / (28.1) Par.?
viśvā apa dviṣo jahi // (28.2) Par.?
asya te sakhye vayaṃ tavendo dyumna uttame / (29.1) Par.?
sāsahyāma pṛtanyataḥ // (29.2) Par.?
yā te bhīmāny āyudhā tigmāni santi dhūrvaṇe / (30.1) Par.?
rakṣā samasya no nidaḥ // (30.2) Par.?
Duration=0.11572194099426 secs.