Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Soma

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11034
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vṛṣā soma dyumāṁ asi vṛṣā deva vṛṣavrataḥ / (1.1) Par.?
vṛṣā dharmāṇi dadhiṣe // (1.2) Par.?
vṛṣṇas te vṛṣṇyaṃ śavo vṛṣā vanaṃ vṛṣā madaḥ / (2.1) Par.?
satyaṃ vṛṣan vṛṣed asi // (2.2) Par.?
aśvo na cakrado vṛṣā saṃ gā indo sam arvataḥ / (3.1) Par.?
aśva
n.s.m.
na
indecl.
krand
2. sg., Pluper.
root
vṛṣan
n.s.m.
sam
indecl.
go
ac.p.m.
root
indu
v.s.m.
sam
indecl.
arvant.
ac.p.m.
vi no rāye duro vṛdhi // (3.2) Par.?
vi
indecl.
mad
d.p.a.
rai
d.s.m.
dvār
ac.p.f.
vṛ.
2. sg., Aor. imp.
root
asṛkṣata pra vājino gavyā somāso aśvayā / (4.1) Par.?
śukrāso vīrayāśavaḥ // (4.2) Par.?
śumbhamānā ṛtāyubhir mṛjyamānā gabhastyoḥ / (5.1) Par.?
pavante vāre avyaye // (5.2) Par.?
te viśvā dāśuṣe vasu somā divyāni pārthivā / (6.1) Par.?
pavantām āntarikṣyā // (6.2) Par.?
pavamānasya viśvavit pra te sargā asṛkṣata / (7.1) Par.?

Pre. ind., g.s.m.
viśva
comp.
∞ vid
v.s.m.
pra
indecl.
tvad
g.s.a.
sarga
n.p.m.
sṛj
3. pl., s-aor.
root
→ raśmi (7.2) [obl:manner]
sūryasyeva na raśmayaḥ // (7.2) Par.?
sūrya
g.s.m.
∞ iva
indecl.
na
indecl.
raśmi.
n.p.m.
← sṛj (7.1) [obl]
ketuṃ kṛṇvan divas pari viśvā rūpābhy arṣasi / (8.1) Par.?
samudraḥ soma pinvase // (8.2) Par.?
hinvāno vācam iṣyasi pavamāna vidharmaṇi / (9.1) Par.?
hi
Pre. ind., n.s.m.
vāc
ac.s.f.
iṣ
2. sg., Pre. ind.
root

Pre. ind., v.s.m.
vidharman.
l.s.n.
akrān devo na sūryaḥ // (9.2) Par.?
krand
2. sg., s-aor.
root
deva
n.s.m.
na
indecl.
sūrya.
n.s.m.
induḥ paviṣṭa cetanaḥ priyaḥ kavīnām matī / (10.1) Par.?
sṛjad aśvaṃ rathīr iva // (10.2) Par.?
ūrmir yas te pavitra ā devāvīḥ paryakṣarat / (11.1) Par.?
sīdann ṛtasya yonim ā // (11.2) Par.?
sa no arṣa pavitra ā mado yo devavītamaḥ / (12.1) Par.?
indav indrāya pītaye // (12.2) Par.?
iṣe pavasva dhārayā mṛjyamāno manīṣibhiḥ / (13.1) Par.?
indo rucābhi gā ihi // (13.2) Par.?
punāno varivas kṛdhy ūrjaṃ janāya girvaṇaḥ / (14.1) Par.?
hare sṛjāna āśiram // (14.2) Par.?
punāno devavītaya indrasya yāhi niṣkṛtam / (15.1) Par.?
dyutāno vājibhir yataḥ // (15.2) Par.?
pra hinvānāsa indavo 'cchā samudram āśavaḥ / (16.1) Par.?
dhiyā jūtā asṛkṣata // (16.2) Par.?
marmṛjānāsa āyavo vṛthā samudram indavaḥ / (17.1) Par.?
agmann ṛtasya yonim ā // (17.2) Par.?
pari ṇo yāhy asmayur viśvā vasūny ojasā / (18.1) Par.?
pāhi naḥ śarma vīravat // (18.2) Par.?
mimāti vahnir etaśaḥ padaṃ yujāna ṛkvabhiḥ / (19.1) Par.?
pra yat samudra āhitaḥ // (19.2) Par.?
ā yad yoniṃ hiraṇyayam āśur ṛtasya sīdati / (20.1) Par.?
jahāty apracetasaḥ // (20.2) Par.?
abhi venā anūṣateyakṣanti pracetasaḥ / (21.1) Par.?
majjanty avicetasaḥ // (21.2) Par.?
indrāyendo marutvate pavasva madhumattamaḥ / (22.1) Par.?
ṛtasya yonim āsadam // (22.2) Par.?
taṃ tvā viprā vacovidaḥ pariṣkṛṇvanti vedhasaḥ / (23.1) Par.?
saṃ tvā mṛjanty āyavaḥ // (23.2) Par.?
rasaṃ te mitro aryamā pibanti varuṇaḥ kave / (24.1) Par.?
pavamānasya marutaḥ // (24.2) Par.?
tvaṃ soma vipaścitam punāno vācam iṣyasi / (25.1) Par.?
indo sahasrabharṇasam // (25.2) Par.?
uto sahasrabharṇasaṃ vācaṃ soma makhasyuvam / (26.1) Par.?
punāna indav ā bhara // (26.2) Par.?
punāna indav eṣām puruhūta janānām / (27.1) Par.?
priyaḥ samudram ā viśa // (27.2) Par.?
davidyutatyā rucā pariṣṭobhantyā kṛpā / (28.1) Par.?
somāḥ śukrā gavāśiraḥ // (28.2) Par.?
hinvāno hetṛbhir yata ā vājaṃ vājy akramīt / (29.1) Par.?
hi
Pre. ind., n.s.m.
hetṛ
i.p.m.
yam
PPP, n.s.m.
ā
indecl.
vāja
ac.s.m.
vājin
n.s.m.
→ sad (29.2) [acl:dpct]
kram
3. sg., is-aor.
root
sīdanto vanuṣo yathā // (29.2) Par.?
sad
Pre. ind., n.p.m.
← vājin (29.1) [acl]
vanus
n.p.m.
yathā.
indecl.
ṛdhak soma svastaye saṃjagmāno divaḥ kaviḥ / (30.1) Par.?
pavasva sūryo dṛśe // (30.2) Par.?
Duration=0.16326189041138 secs.