Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5113
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athāto laṅghanabṛṃhaṇīyamadhyāyaṃ vyākhyāsyāmaḥ // (1.1) Par.?
iti ha smāha bhagavānātreyaḥ // (2.1) Par.?
tapaḥsvādhyāyaniratānātreyaḥ śiṣyasattamān / (3.1) Par.?
ṣaḍagniveśapramukhānuktavān paricodayan // (3.2) Par.?
laṅghanaṃ bṛṃhaṇaṃ kāle rūkṣaṇaṃ snehanaṃ tathā / (4.1) Par.?
svedanaṃ stambhanaṃ caiva jānīte yaḥ sa vai bhiṣak // (4.2) Par.?
tamuktavantamātreyamagniveśa uvāca ha // (5.1) Par.?
bhagavaṃllaṅghanaṃ kiṃsvillaṅghanīyāśca kīdṛśāḥ / (6.1) Par.?
bṛṃhaṇaṃ bṛṃhaṇīyāśca rūkṣaṇīyāśca rūkṣaṇam // (6.2) Par.?
ke snehāḥ snehanīyāśca svedāḥ svedyāśca ke matāḥ / (7.1) Par.?
stambhanaṃ stambhanīyāśca vaktumarhasi tadguro // (7.2) Par.?
laṅghanaprabhṛtīnāṃ ca ṣaṇṇāmeṣāṃ samāsataḥ / (8.1) Par.?
kṛtākṛtātivṛttānāṃ lakṣaṇaṃ vaktumarhasi // (8.2) Par.?
tadagniveśasya vaco niśamya gururabravīt / (9.1) Par.?
yat kiṃcillāghavakaraṃ dehe tallaṅghanaṃ smṛtam // (9.2) Par.?
bṛhattvaṃ yaccharīrasya janayettacca bṛṃhaṇam / (10.1) Par.?
raukṣyaṃ kharatvaṃ vaiśadyaṃ yat kuryāttaddhi rūkṣaṇam // (10.2) Par.?
snehanaṃ snehaviṣyandamārdavakledakārakam / (11.1) Par.?
stambhagauravaśītaghnaṃ svedanaṃ svedakārakam // (11.2) Par.?
stambhanaṃ stambhayati yadgatimantaṃ calaṃ dhruvam / (12.1) Par.?
laghūṣṇatīkṣṇaviśadaṃ rūkṣaṃ sūkṣmaṃ kharaṃ saram // (12.2) Par.?
kaṭhinaṃ caiva yaddravyaṃ prāyastallaṅghanaṃ smṛtam / (13.1) Par.?
guru śītaṃ mṛdu snigdhaṃ bahalaṃ sthūlapicchilam // (13.2) Par.?
prāyo mandaṃ sthiraṃ ślakṣṇaṃ dravyaṃ bṛṃhaṇamucyate / (14.1) Par.?
rūkṣaṃ laghu kharaṃ tīkṣṇamuṣṇaṃ sthiramapicchilam // (14.2) Par.?
prāyaśaḥ kaṭhinaṃ caiva yaddravyaṃ taddhi rūkṣaṇam / (15.1) Par.?
dravaṃ sūkṣmaṃ saraṃ snigdhaṃ picchilaṃ guru śītalam / (15.2) Par.?
prāyo mandaṃ mṛdu ca yaddravyaṃ tatsnehanaṃ matam // (15.3) Par.?
uṣṇaṃ tīkṣṇaṃ saraṃ snigdhaṃ rūkṣaṃ sūkṣmaṃ dravaṃ sthiram / (16.1) Par.?
dravyaṃ guru ca yat prāyastaddhi svedanamucyate // (16.2) Par.?
śītaṃ mandaṃ mṛdu ślakṣṇaṃ rūkṣaṃ sūkṣmaṃ dravaṃ sthiram / (17.1) Par.?
yaddravyaṃ laghu coddiṣṭaṃ prāyastat stambhanaṃ smṛtam // (17.2) Par.?
catuṣprakārā saṃśuddhiḥ pipāsā mārutātapau / (18.1) Par.?
pācanānyupavāsaśca vyāyāmaśceti laṅghanam // (18.2) Par.?
prabhūtaśleṣmapittāsramalāḥ saṃsṛṣṭamārutāḥ / (19.1) Par.?
bṛhaccharīrā balino laṅghanīyā viśuddhibhiḥ // (19.2) Par.?
yeṣāṃ madhyabalā rogāḥ kaphapittasamutthitāḥ / (20.1) Par.?
vamyatīsārahṛdrogavisūcyalasakajvarāḥ // (20.2) Par.?
vibandhagauravodgārahṛllāsārocakādayaḥ / (21.1) Par.?
pācanaistān bhiṣak prājñaḥ prāyeṇādāvupācaret // (21.2) Par.?
eta eva yathoddiṣṭā yeṣāmalpabalā gadāḥ / (22.1) Par.?
pipāsānigrahaisteṣāmupavāsaiśca tāñjayet // (22.2) Par.?
rogāñjayenmadhyabalān vyāyāmātapamārutaiḥ / (23.1) Par.?
balināṃ kiṃ punaryeṣāṃ rogāṇāmavaraṃ balam // (23.2) Par.?
tvagdoṣiṇāṃ pramīḍhānāṃ snigdhābhiṣyandibṛṃhiṇām / (24.1) Par.?
śiśire laṅghanaṃ śastamapi vātavikāriṇām // (24.2) Par.?
adigdhaviddham akliṣṭaṃ vayasthaṃ sātmyacāriṇām / (25.1) Par.?
mṛgamatsyavihaṅgānāṃ māṃsaṃ bṛṃhaṇamucyate // (25.2) Par.?
kṣīṇāḥ kṣatāḥ kṛśā vṛddhā durbalā nityamadhvagāḥ / (26.1) Par.?
strīmadyanityā grīṣme ca bṛṃhaṇīyā narāḥ smṛtāḥ // (26.2) Par.?
śoṣārśograhaṇīdoṣairvyādhibhiḥ karśitāśca ye / (27.1) Par.?
teṣāṃ kravyādamāṃsānāṃ bṛṃhaṇā laghavo rasāḥ // (27.2) Par.?
snānamutsādanaṃ svapno madhurāḥ snehabastayaḥ / (28.1) Par.?
śarkarākṣīrasarpīṃṣi sarveṣāṃ viddhi bṛṃhaṇam // (28.2) Par.?
kaṭutiktakaṣāyāṇāṃ sevanaṃ strīṣvasaṃyamaḥ / (29.1) Par.?
khalipiṇyākatakrāṇāṃ madhvādīnāṃ ca rūkṣaṇam // (29.2) Par.?
abhiṣyaṇṇā mahādoṣā marmasthā vyādhayaśca ye / (30.1) Par.?
ūrustambhaprabhṛtayo rūkṣaṇīyā nidarśitāḥ // (30.2) Par.?
snehāḥ snehayitavyāśca svedāḥ svedyāśca ye narāḥ / (31.1) Par.?
snehādhyāye mayoktāste svedākhye ca savistaram // (31.2) Par.?
dravaṃ tanvasaraṃ yāvacchītīkaraṇamauṣadham / (32.1) Par.?
svādu tiktaṃ kaṣāyaṃ ca stambhanaṃ sarvameva tat // (32.2) Par.?
pittakṣārāgnidagdhā ye vamyatīsārapīḍitāḥ / (33.1) Par.?
viṣasvedātiyogārtāḥ stambhanīyā nidarśitāḥ // (33.2) Par.?
vātamūtrapurīṣāṇāṃ visarge gātralāghave / (34.1) Par.?
hṛdayodgārakaṇṭhāsyaśuddhau tandrāklame gate // (34.2) Par.?
svede jāte rucau caiva kṣutpipāsāsahodaye / (35.1) Par.?
kṛtaṃ laṅghanamādeśyaṃ nirvyathe cāntarātmani // (35.2) Par.?
parvabhedo 'ṅgamardaśca kāsaḥ śoṣo mukhasya ca / (36.1) Par.?
kṣutpraṇāśo 'rucistṛṣṇā daurbalyaṃ śrotranetrayoḥ // (36.2) Par.?
manasaḥ saṃbhramo 'bhīkṣṇamūrdhvavātastamo hṛdi / (37.1) Par.?
dehāgnibalanāśaśca laṅghane 'tikṛte bhavet // (37.2) Par.?
balaṃ puṣṭyupalambhaśca kārśyadoṣavivarjanam / (38.1) Par.?
lakṣaṇaṃ bṛṃhite sthaulyamati cātyarthabṛṃhite // (38.2) Par.?
kṛtātikṛtaliṅgaṃ yallaṅghite taddhi rūkṣite / (39.1) Par.?
stambhitaḥ syādbale labdhe yathoktaiścāmayairjitaiḥ // (39.2) Par.?
śyāvatā stabdhagātratvamudvego hanusaṃgrahaḥ / (40.1) Par.?
hṛdvarconigrahaśca syādatistambhitalakṣaṇam // (40.2) Par.?
lakṣaṇaṃ cākṛtānāṃ syāt ṣaṇṇāmeṣāṃ samāsataḥ / (41.1) Par.?
tadauṣadhānāṃ dhātūnāmaśamo vṛddhireva ca // (41.2) Par.?
iti ṣaṭ sarvarogāṇāṃ proktāḥ samyagupakramāḥ / (42.1) Par.?
sādhyānāṃ sādhane siddhā mātrākālānurodhinaḥ // (42.2) Par.?
bhavati cātra / (43.1) Par.?
doṣāṇāṃ bahusaṃsargāt saṃkīryante hyupakramāḥ / (43.2) Par.?
ṣaṭtvaṃ tu nātivartante tritvaṃ vātādayo yathā // (43.3) Par.?
tatra ślokāḥ / (44.1) Par.?
ityasmiṃllaṅghanādhyāye vyākhyātāḥ ṣaḍupakramāḥ / (44.2) Par.?
yathāpraśnaṃ bhagavatā cikitsā yaiḥ pravartate // (44.3) Par.?
Duration=0.16802096366882 secs.