Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Soma

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11035
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
hinvanti sūram usrayaḥ svasāro jāmayas patim / (1.1) Par.?
mahām indum mahīyuvaḥ // (1.2) Par.?
pavamāna rucā rucā devo devebhyas pari / (2.1) Par.?
viśvā vasūny ā viśa // (2.2) Par.?
ā pavamāna suṣṭutiṃ vṛṣṭiṃ devebhyo duvaḥ / (3.1) Par.?
iṣe pavasva saṃyatam // (3.2) Par.?
vṛṣā hy asi bhānunā dyumantaṃ tvā havāmahe / (4.1) Par.?
pavamāna svādhyaḥ // (4.2) Par.?
ā pavasva suvīryam mandamānaḥ svāyudha / (5.1) Par.?
iho ṣv indav ā gahi // (5.2) Par.?
yad adbhiḥ pariṣicyase mṛjyamāno gabhastyoḥ / (6.1) Par.?
druṇā sadhastham aśnuṣe // (6.2) Par.?
pra somāya vyaśvavat pavamānāya gāyata / (7.1) Par.?
mahe sahasracakṣase // (7.2) Par.?
yasya varṇam madhuścutaṃ hariṃ hinvanty adribhiḥ / (8.1) Par.?
indum indrāya pītaye // (8.2) Par.?
tasya te vājino vayaṃ viśvā dhanāni jigyuṣaḥ / (9.1) Par.?
sakhitvam ā vṛṇīmahe // (9.2) Par.?
vṛṣā pavasva dhārayā marutvate ca matsaraḥ / (10.1) Par.?
viśvā dadhāna ojasā // (10.2) Par.?
taṃ tvā dhartāram oṇyoḥ pavamāna svardṛśam / (11.1) Par.?
hinve vājeṣu vājinam // (11.2) Par.?
ayā citto vipānayā hariḥ pavasva dhārayā / (12.1) Par.?
yujaṃ vājeṣu codaya // (12.2) Par.?
ā na indo mahīm iṣam pavasva viśvadarśataḥ / (13.1) Par.?
asmabhyaṃ soma gātuvit // (13.2) Par.?
ā kalaśā anūṣatendo dhārābhir ojasā / (14.1) Par.?
endrasya pītaye viśa // (14.2) Par.?
yasya te madyaṃ rasaṃ tīvraṃ duhanty adribhiḥ / (15.1) Par.?
sa pavasvābhimātihā // (15.2) Par.?
rājā medhābhir īyate pavamāno manāv adhi / (16.1) Par.?
antarikṣeṇa yātave // (16.2) Par.?
ā na indo śatagvinaṃ gavām poṣaṃ svaśvyam / (17.1) Par.?
vahā bhagattim ūtaye // (17.2) Par.?
ā naḥ soma saho juvo rūpaṃ na varcase bhara / (18.1) Par.?
suṣvāṇo devavītaye // (18.2) Par.?
arṣā soma dyumattamo 'bhi droṇāni roruvat / (19.1) Par.?
sīdañchyeno na yonim ā // (19.2) Par.?
apsā indrāya vāyave varuṇāya marudbhyaḥ / (20.1) Par.?
somo arṣati viṣṇave // (20.2) Par.?
iṣaṃ tokāya no dadhad asmabhyaṃ soma viśvataḥ / (21.1) Par.?
ā pavasva sahasriṇam // (21.2) Par.?
ye somāsaḥ parāvati ye arvāvati sunvire / (22.1) Par.?
ye vādaḥ śaryaṇāvati // (22.2) Par.?
ya ārjīkeṣu kṛtvasu ye madhye pastyānām / (23.1) Par.?
ye vā janeṣu pañcasu // (23.2) Par.?
te no vṛṣṭiṃ divas pari pavantām ā suvīryam / (24.1) Par.?
suvānā devāsa indavaḥ // (24.2) Par.?
pavate haryato harir gṛṇāno jamadagninā / (25.1) Par.?
hinvāno gor adhi tvaci // (25.2) Par.?
pra śukrāso vayojuvo hinvānāso na saptayaḥ / (26.1) Par.?
pra
indecl.
root
śukra
n.p.m.
vayoju
n.p.f.
hi
Pre. ind., n.p.m.
na
indecl.
sapti
n.p.m.
śrīṇānā apsu mṛñjata // (26.2) Par.?
śrī
Pre. ind., n.p.m.
ap
l.p.f.
mṛj.
3. pl., Pre. inj.
root
taṃ tvā suteṣv ābhuvo hinvire devatātaye / (27.1) Par.?
sa pavasvānayā rucā // (27.2) Par.?
ā te dakṣam mayobhuvaṃ vahnim adyā vṛṇīmahe / (28.1) Par.?
pāntam ā puruspṛham // (28.2) Par.?
ā mandram ā vareṇyam ā vipram ā manīṣiṇam / (29.1) Par.?
pāntam ā puruspṛham // (29.2) Par.?
ā rayim ā sucetunam ā sukrato tanūṣv ā / (30.1) Par.?
pāntam ā puruspṛham // (30.2) Par.?
Duration=0.084537982940674 secs.