Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Soma

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11043
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
iṣur na dhanvan prati dhīyate matir vatso na mātur upa sarjy ūdhani / (1.1) Par.?
iṣu
n.s.m.
na
indecl.
dhanvan
l.s.n.
prati
indecl.
dhā
3. sg., Ind. pass.
root
mati.
n.s.f.
vatsa
n.s.m.
na
indecl.
mātṛ
g.s.f.
upa
indecl.
sṛj
3. sg., Aor. pass.
root
ūdhas.
l.s.n.
urudhāreva duhe agra āyaty asya vrateṣv api soma iṣyate // (1.2) Par.?
uru
comp.
∞ dhārā
n.s.f.
∞ iva
indecl.
duh
3. sg., Pre. ind.
root
agra
l.s.n.
e.
Pre. ind., n.s.f.
idam
g.s.m.
vrata
l.p.n.
api
indecl.
soma
n.s.m.
iṣ.
3. sg., Ind. pass.
root
upo matiḥ pṛcyate sicyate madhu mandrājanī codate antar āsani / (2.1) Par.?
pavamānaḥ saṃtaniḥ praghnatām iva madhumān drapsaḥ pari vāram arṣati // (2.2) Par.?
avye vadhūyuḥ pavate pari tvaci śrathnīte naptīr aditer ṛtaṃ yate / (3.1) Par.?
harir akrān yajataḥ saṃyato mado nṛmṇā śiśāno mahiṣo na śobhate // (3.2) Par.?
ukṣā mimāti prati yanti dhenavo devasya devīr upa yanti niṣkṛtam / (4.1) Par.?
aty akramīd arjunaṃ vāram avyayam atkaṃ na niktam pari somo avyata // (4.2) Par.?
amṛktena ruśatā vāsasā harir amartyo nirṇijānaḥ pari vyata / (5.1) Par.?
divas pṛṣṭham barhaṇā nirṇije kṛtopastaraṇaṃ camvor nabhasmayam // (5.2) Par.?
sūryasyeva raśmayo drāvayitnavo matsarāsaḥ prasupaḥ sākam īrate / (6.1) Par.?
sūrya
g.s.m.
∞ iva
indecl.
raśmi
n.p.m.
matsara
n.p.m.
prasup
ac.p.m.
sākam
indecl.
īr.
3. pl., Pre. ind.
root
tantuṃ tatam pari sargāsa āśavo nendrād ṛte pavate dhāma kiṃcana // (6.2) Par.?
tantu
ac.s.m.
tan
PPP, ac.s.m.
pari
indecl.
sarga
n.p.m.
root
āśu
n.p.m.
na
indecl.
∞ indra
ab.s.m.
ṛte
indecl.

3. sg., Pre. ind.
root
dhāman
n.s.n.
kaścana.
n.s.n.
sindhor iva pravaṇe nimna āśavo vṛṣacyutā madāso gātum āśata / (7.1) Par.?
sindhu
g.s.m.
iva
indecl.
pravaṇa
l.s.m.
nimna
l.s.n.
āśu
n.p.m.
∞ cyu
PPP, n.p.m.
mada
n.p.m.
gātu
ac.s.m.
.
3. pl., root aor.
root
śaṃ no niveśe dvipade catuṣpade 'sme vājāḥ soma tiṣṭhantu kṛṣṭayaḥ // (7.2) Par.?
ā naḥ pavasva vasumaddhiraṇyavad aśvāvad gomad yavamat suvīryam / (8.1) Par.?
yūyaṃ hi soma pitaro mama sthana divo mūrdhānaḥ prasthitā vayaskṛtaḥ // (8.2) Par.?
ete somāḥ pavamānāsa indraṃ rathā iva pra yayuḥ sātim accha / (9.1) Par.?
etad
n.p.m.
soma
n.p.m.

Pre. ind., n.p.m.
indra
ac.s.m.
ratha
n.p.m.
iva
indecl.
pra
indecl.

3. pl., Perf.
root
sāti
ac.s.f.
acchā.
indecl.
sutāḥ pavitram ati yanty avyaṃ hitvī vavriṃ harito vṛṣṭim accha // (9.2) Par.?
su
PPP, n.p.m.
pavitra
ac.s.n.
ati
indecl.
i
3. pl., Pre. ind.
root
avya
ac.s.n.

Abs., indecl.
vavri
ac.s.m.
harit
n.p.f.
vṛṣṭi
ac.s.f.
acchā.
indecl.
indav indrāya bṛhate pavasva sumṛᄆīko anavadyo riśādāḥ / (10.1) Par.?
bharā candrāṇi gṛṇate vasūni devair dyāvāpṛthivī prāvataṃ naḥ // (10.2) Par.?
Duration=0.053256034851074 secs.