Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Soma

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11054
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
eṣa pra kośe madhumāṁ acikradad indrasya vajro vapuṣo vapuṣṭaraḥ / (1.1) Par.?
etad
n.s.m.
pra
indecl.
kośa
l.s.m.
madhumat
n.s.m.
krand
3. sg., red. aor.
root
indra
g.s.m.
vajra
n.s.m.
vapus
ab.s.n.
abhīm ṛtasya sudughā ghṛtaścuto vāśrā arṣanti payaseva dhenavaḥ // (1.2) Par.?
abhi
indecl.
∞ īṃ
indecl.
ṛta
g.s.n.
su
indecl.
∞ dugha
n.p.f.
vāśrā
n.p.f.
ṛṣ
3. pl., Pre. ind.
root
payas
i.s.n.
∞ iva
indecl.
dhenu.
n.p.f.
sa pūrvyaḥ pavate yaṃ divas pari śyeno mathāyad iṣitas tiro rajaḥ / (2.1) Par.?
sa madhva ā yuvate vevijāna it kṛśānor astur manasāha bibhyuṣā // (2.2) Par.?
te naḥ pūrvāsa uparāsa indavo mahe vājāya dhanvantu gomate / (3.1) Par.?
īkṣeṇyāso ahyo na cāravo brahma brahma ye jujuṣur havir haviḥ // (3.2) Par.?
ayaṃ no vidvān vanavad vanuṣyata induḥ satrācā manasā puruṣṭutaḥ / (4.1) Par.?
inasya yaḥ sadane garbham ādadhe gavām urubjam abhy arṣati vrajam // (4.2) Par.?
cakrir divaḥ pavate kṛtvyo raso mahāṁ adabdho varuṇo hurug yate / (5.1) Par.?
cakri
n.s.m.
div
g.s.m.

3. sg., Pre. ind.
root
kṛtvya
n.s.m.
rasa
n.s.m.
mahat
n.s.m.
adabdha
n.s.m.
varuṇa
n.s.m.
huruk
indecl.
i.
Pre. ind., d.s.m.
asāvi mitro vṛjaneṣu yajñiyo 'tyo na yūthe vṛṣayuḥ kanikradat // (5.2) Par.?
su
3. sg., Aor. pass.
root
mitra
n.s.m.
vṛjana
l.p.n.
yajñiya
n.s.m.
atya
n.s.m.
na
indecl.
yūtha
l.s.m.
vṛṣayu
n.s.m.
kanikrad.
Pre. ind., n.s.m.
Duration=0.045736074447632 secs.