Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Soma

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11056
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
pra rājā vācaṃ janayann asiṣyadad apo vasāno abhi gā iyakṣati / (1.1) Par.?
gṛbhṇāti ripram avir asya tānvā śuddho devānām upa yāti niṣkṛtam // (1.2) Par.?
indrāya soma pari ṣicyase nṛbhir nṛcakṣā ūrmiḥ kavir ajyase vane / (2.1) Par.?
pūrvīr hi te srutayaḥ santi yātave sahasram aśvā harayaś camūṣadaḥ // (2.2) Par.?
samudriyā apsaraso manīṣiṇam āsīnā antar abhi somam akṣaran / (3.1) Par.?
tā īṃ hinvanti harmyasya sakṣaṇiṃ yācante sumnam pavamānam akṣitam // (3.2) Par.?
gojin naḥ somo rathajiddhiraṇyajit svarjid abjit pavate sahasrajit / (4.1) Par.?
yaṃ devāsaś cakrire pītaye madaṃ svādiṣṭhaṃ drapsam aruṇam mayobhuvam // (4.2) Par.?
etāni soma pavamāno asmayuḥ satyāni kṛṇvan draviṇāny arṣasi / (5.1) Par.?
jahi śatrum antike dūrake ca ya urvīṃ gavyūtim abhayaṃ ca nas kṛdhi // (5.2) Par.?
Duration=0.019248962402344 secs.