Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Soma

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11069
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
pavasva devamādano vicarṣaṇir apsā indrāya varuṇāya vāyave / (1.1) Par.?
kṛdhī no adya varivaḥ svastimad urukṣitau gṛṇīhi daivyaṃ janam // (1.2) Par.?
ā yas tasthau bhuvanāny amartyo viśvāni somaḥ pari tāny arṣati / (2.1) Par.?
ā
indecl.
yad
n.s.m.
sthā
3. sg., Perf.
bhuvana
ac.p.n.
amartya,
n.s.m.
viśva
ac.p.n.
soma
n.s.m.
pari
indecl.
tad
ac.p.n.
ṛṣ.
3. sg., Pre. ind.
root
kṛṇvan saṃcṛtaṃ vicṛtam abhiṣṭaya induḥ siṣakty uṣasaṃ na sūryaḥ // (2.2) Par.?
kṛ
Pre. ind., n.s.m.
saṃcṛt
ac.s.f.
vicṛt
ac.s.f.
indu
n.s.m.
sac
3. sg., Pre. ind.
root
uṣas
ac.s.f.
na
indecl.
sūrya.
n.s.m.
ā yo gobhiḥ sṛjyata oṣadhīṣv ā devānāṃ sumna iṣayann upāvasuḥ / (3.1) Par.?
ā vidyutā pavate dhārayā suta indraṃ somo mādayan daivyaṃ janam // (3.2) Par.?
eṣa sya somaḥ pavate sahasrajiddhinvāno vācam iṣirām uṣarbudham / (4.1) Par.?
induḥ samudram ud iyarti vāyubhir endrasya hārdi kalaśeṣu sīdati // (4.2) Par.?
abhi tyaṃ gāvaḥ payasā payovṛdhaṃ somaṃ śrīṇanti matibhiḥ svarvidam / (5.1) Par.?
dhanañjayaḥ pavate kṛtvyo raso vipraḥ kaviḥ kāvyenā svarcanāḥ // (5.2) Par.?
Duration=0.027950048446655 secs.