Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Soma

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11082
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
asarji vakvā rathye yathājau dhiyā manotā prathamo manīṣī / (1.1) Par.?
sṛj
3. sg., Aor. pass.
root
vakvan
n.s.m.
rathya
l.s.m.
yathā
indecl.
∞ āji
l.s.m.
dhī
i.s.f.
manotṛ
n.s.m.
prathama
n.s.m.
manīṣin.
n.s.m.
daśa svasāro adhi sāno avye 'janti vahniṃ sadanāny accha // (1.2) Par.?
vītī janasya divyasya kavyair adhi suvāno nahuṣyebhir induḥ / (2.1) Par.?
pra yo nṛbhir amṛto martyebhir marmṛjāno 'vibhir gobhir adbhiḥ // (2.2) Par.?
vṛṣā vṛṣṇe roruvad aṃśur asmai pavamāno ruśad īrte payo goḥ / (3.1) Par.?
sahasram ṛkvā pathibhir vacovid adhvasmabhiḥ sūro aṇvaṃ vi yāti // (3.2) Par.?
rujā dṛᄆhā cid rakṣasaḥ sadāṃsi punāna inda ūrṇuhi vi vājān / (4.1) Par.?
vṛścopariṣṭāt tujatā vadhena ye anti dūrād upanāyam eṣām // (4.2) Par.?
sa pratnavan navyase viśvavāra sūktāya pathaḥ kṛṇuhi prācaḥ / (5.1) Par.?
ye duḥṣahāso vanuṣā bṛhantas tāṃs te aśyāma purukṛt purukṣo // (5.2) Par.?
evā punāno apaḥ svar gā asmabhyaṃ tokā tanayāni bhūri / (6.1) Par.?
śaṃ naḥ kṣetram uru jyotīṃṣi soma jyoṅ naḥ sūryaṃ dṛśaye rirīhi // (6.2) Par.?
Duration=0.026585817337036 secs.