Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Soma

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11102
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
asya preṣā hemanā pūyamāno devo devebhiḥ sam apṛkta rasam / (1.1) Par.?
sutaḥ pavitram pary eti rebhan miteva sadma paśumānti hotā // (1.2) Par.?
bhadrā vastrā samanyā vasāno mahān kavir nivacanāni śaṃsan / (2.1) Par.?
ā vacyasva camvoḥ pūyamāno vicakṣaṇo jāgṛvir devavītau // (2.2) Par.?
sam u priyo mṛjyate sāno avye yaśastaro yaśasāṃ kṣaito asme / (3.1) Par.?
abhi svara dhanvā pūyamāno yūyam pāta svastibhiḥ sadā naḥ // (3.2) Par.?
pra gāyatābhy arcāma devān somaṃ hinota mahate dhanāya / (4.1) Par.?
svāduḥ pavāte ati vāram avyam ā sīdāti kalaśaṃ devayur naḥ // (4.2) Par.?
indur devānām upa sakhyam āyan sahasradhāraḥ pavate madāya / (5.1) Par.?
nṛbhi stavāno anu dhāma pūrvam agann indram mahate saubhagāya // (5.2) Par.?
stotre rāye harir arṣā punāna indram mado gacchatu te bharāya / (6.1) Par.?
devair yāhi sarathaṃ rādho acchā yūyam pāta svastibhiḥ sadā naḥ // (6.2) Par.?
pra kāvyam uśaneva bruvāṇo devo devānāṃ janimā vivakti / (7.1) Par.?
mahivrataḥ śucibandhuḥ pāvakaḥ padā varāho abhy eti rebhan // (7.2) Par.?
pra haṃsāsas tṛpalam manyum acchāmād astaṃ vṛṣagaṇā ayāsuḥ / (8.1) Par.?
āṅgūṣyam pavamānaṃ sakhāyo durmarṣaṃ sākam pra vadanti vāṇam // (8.2) Par.?
sa raṃhata urugāyasya jūtiṃ vṛthā krīᄆantam mimate na gāvaḥ / (9.1) Par.?
tad
n.s.m.
raṃh
3. sg., Pre. ind.
root
urugāya
g.s.m.
jūti.
ac.s.f.
vṛthak
indecl.
krīḍ
Pre. ind., ac.s.m.

3. pl., Pre. ind.
root
na
indecl.
go.
n.p.f.
parīṇasaṃ kṛṇute tigmaśṛṅgo divā harir dadṛśe naktam ṛjraḥ // (9.2) Par.?
parīṇas
ac.s.m.
kṛ
3. sg., Pre. ind.
root
tigma
comp.
∞ śṛṅga.
n.s.m.
divā
indecl.
hari
n.s.m.
dṛś
3. sg., Perf.
root
nakta
ac.s.n.
ṛjra.
n.s.m.
indur vājī pavate gonyoghā indre somaḥ saha invan madāya / (10.1) Par.?
hanti rakṣo bādhate pary arātīr varivaḥ kṛṇvan vṛjanasya rājā // (10.2) Par.?
adha dhārayā madhvā pṛcānas tiro roma pavate adridugdhaḥ / (11.1) Par.?
indur indrasya sakhyaṃ juṣāṇo devo devasya matsaro madāya // (11.2) Par.?
abhi priyāṇi pavate punāno devo devān svena rasena pṛñcan / (12.1) Par.?
indur dharmāṇy ṛtuthā vasāno daśa kṣipo avyata sāno avye // (12.2) Par.?
vṛṣā śoṇo abhikanikradad gā nadayann eti pṛthivīm uta dyām / (13.1) Par.?
indrasyeva vagnur ā śṛṇva ājau pracetayann arṣati vācam emām // (13.2) Par.?
rasāyyaḥ payasā pinvamāna īrayann eṣi madhumantam aṃśum / (14.1) Par.?
pavamānaḥ saṃtanim eṣi kṛṇvann indrāya soma pariṣicyamānaḥ // (14.2) Par.?
evā pavasva madiro madāyodagrābhasya namayan vadhasnaiḥ / (15.1) Par.?
pari varṇam bharamāṇo ruśantaṃ gavyur no arṣa pari soma siktaḥ // (15.2) Par.?
juṣṭvī na indo supathā sugāny urau pavasva varivāṃsi kṛṇvan / (16.1) Par.?
ghaneva viṣvag duritāni vighnann adhi ṣṇunā dhanva sāno avye // (16.2) Par.?
vṛṣṭiṃ no arṣa divyāṃ jigatnum iᄆāvatīṃ śaṅgayīṃ jīradānum / (17.1) Par.?
stukeva vītā dhanvā vicinvan bandhūṃr imāṁ avarāṁ indo vāyūn // (17.2) Par.?
granthiṃ na vi ṣya grathitam punāna ṛjuṃ ca gātuṃ vṛjinaṃ ca soma / (18.1) Par.?
granthi
ac.s.m.
na
indecl.
vi
indecl.

2. sg., Pre. imp.
root
granth
PPP, ac.s.m.

Pre. ind., n.s.m.
ṛju
ac.s.m.
ca
indecl.
gātu
ac.s.m.
vṛjina
ac.s.m.
ca
indecl.
soma.
v.s.m.
atyo na krado harir ā sṛjāno maryo deva dhanva pastyāvān // (18.2) Par.?
atya
n.s.m.
na
indecl.
krand
2. sg., Aor. inj.
root
hari
n.s.m.
ā
indecl.
sṛj.
root aor., n.s.m.
marya
n.s.m.
deva
v.s.m.
dhanv
2. sg., Pre. imp.
root
pastyāvat.
n.s.m.
juṣṭo madāya devatāta indo pari ṣṇunā dhanva sāno avye / (19.1) Par.?
sahasradhāraḥ surabhir adabdhaḥ pari srava vājasātau nṛṣahye // (19.2) Par.?
araśmāno ye 'rathā ayuktā atyāso na sasṛjānāsa ājau / (20.1) Par.?
a
indecl.
∞ raśman
n.p.m.
← soma (20.2) [acl]
yad
n.p.m.
a
indecl.
∞ ratha
n.p.m.
a
indecl.
∞ yuj
PPP, n.p.m.
atya
n.p.m.
na
indecl.
sṛj
Perf., n.p.m.
āji,
l.s.m.
ete śukrāso dhanvanti somā devāsas tāṁ upa yātā pibadhyai // (20.2) Par.?
etad
n.p.m.
śukra
n.p.m.
dhanv
3. pl., Pre. ind.
root
soma.
n.p.m.
→ raśman (20.1) [acl:rel]
deva
v.p.m.
tad
ac.p.m.
upa
indecl.

2. pl., Pre. imp.
root
.
Inf., indecl.
evā na indo abhi devavītim pari srava nabho arṇaś camūṣu / (21.1) Par.?
somo asmabhyaṃ kāmyam bṛhantaṃ rayiṃ dadātu vīravantam ugram // (21.2) Par.?
takṣad yadī manaso venato vāg jyeṣṭhasya vā dharmaṇi kṣor anīke / (22.1) Par.?
ād īm āyan varam ā vāvaśānā juṣṭam patiṃ kalaśe gāva indum // (22.2) Par.?
pra dānudo divyo dānupinva ṛtam ṛtāya pavate sumedhāḥ / (23.1) Par.?
dharmā bhuvad vṛjanyasya rājā pra raśmibhir daśabhir bhāri bhūma // (23.2) Par.?
pavitrebhiḥ pavamāno nṛcakṣā rājā devānām uta martyānām / (24.1) Par.?
dvitā bhuvad rayipatī rayīṇām ṛtam bharat subhṛtaṃ cārv induḥ // (24.2) Par.?
arvāṁ iva śravase sātim acchendrasya vāyor abhi vītim arṣa / (25.1) Par.?
sa naḥ sahasrā bṛhatīr iṣo dā bhavā soma draviṇovit punānaḥ // (25.2) Par.?
devāvyo naḥ pariṣicyamānāḥ kṣayaṃ suvīraṃ dhanvantu somāḥ / (26.1) Par.?
āyajyavaḥ sumatiṃ viśvavārā hotāro na diviyajo mandratamāḥ // (26.2) Par.?
evā deva devatāte pavasva mahe soma psarase devapānaḥ / (27.1) Par.?
mahaś ciddhi ṣmasi hitāḥ samarye kṛdhi suṣṭhāne rodasī punānaḥ // (27.2) Par.?
aśvo no krado vṛṣabhir yujānaḥ siṃho na bhīmo manaso javīyān / (28.1) Par.?
aśva
n.s.m.
na
indecl.
∞ u
indecl.
krand
2. sg., Aor. inj.
root
vṛṣan
i.p.m.
yuj,
Pre. ind., n.s.m.
siṃha
n.s.m.
na
indecl.
bhīma
n.s.m.
manas
ab.s.n.
javīyas.
n.s.m.
arvācīnaiḥ pathibhir ye rajiṣṭhā ā pavasva saumanasaṃ na indo // (28.2) Par.?
pathin
i.p.m.
yad
n.p.m.
rajiṣṭha,
i.s.m.
ā
indecl.

2. sg., Pre. imp.
root
saumanasa
ac.s.n.
mad
d.p.a.
indu.
v.s.m.
śataṃ dhārā devajātā asṛgran sahasram enāḥ kavayo mṛjanti / (29.1) Par.?
indo sanitraṃ diva ā pavasva puraetāsi mahato dhanasya // (29.2) Par.?
divo na sargā asasṛgram ahnāṃ rājā na mitram pra mināti dhīraḥ / (30.1) Par.?
pitur na putraḥ kratubhir yatāna ā pavasva viśe asyā ajītim // (30.2) Par.?
pra te dhārā madhumatīr asṛgran vārān yat pūto atyeṣy avyān / (31.1) Par.?
pavamāna pavase dhāma gonāṃ jajñānaḥ sūryam apinvo arkaiḥ // (31.2) Par.?
kanikradad anu panthām ṛtasya śukro vi bhāsy amṛtasya dhāma / (32.1) Par.?
sa indrāya pavase matsaravān hinvāno vācam matibhiḥ kavīnām // (32.2) Par.?
divyaḥ suparṇo 'va cakṣi soma pinvan dhārāḥ karmaṇā devavītau / (33.1) Par.?
divya
n.s.m.
suparṇa
n.s.m.
ava
indecl.
cakṣ
2. sg., Pre. ind.
root
soma
v.s.m.
pinv
Pre. ind., n.s.m.
dhārā
ac.p.f.
karman
i.s.n.
deva
comp.
∞ vīti.
l.s.f.
endo viśa kalaśaṃ somadhānaṃ krandann ihi sūryasyopa raśmim // (33.2) Par.?
ā
indecl.
∞ indu
v.s.m.
viś
2. sg., Pre. imp.
root
kalaśa
ac.s.n.
soma
comp.
∞ dhāna.
ac.s.n.
krand
Pre. ind., n.s.m.
i
2. sg., Pre. imp.
root
sūrya
g.s.m.
∞ upa
indecl.
raśmi.
ac.s.m.
tisro vāca īrayati pra vahnir ṛtasya dhītim brahmaṇo manīṣām / (34.1) Par.?
tri
ac.p.f.
vāc
ac.p.f.
īray
3. sg., Pre. ind.
root
pra
indecl.
vahni
n.s.m.
ṛta
g.s.n.
dhīti
ac.s.f.
brahman
g.s.n.
manīṣā.
ac.s.f.
gāvo yanti gopatim pṛcchamānāḥ somaṃ yanti matayo vāvaśānāḥ // (34.2) Par.?
go
n.p.f.
i
3. pl., Pre. ind.
root
gopati
ac.s.m.
pracch.
Pre. ind., n.p.f.
soma
ac.s.m.
i
3. pl., Pre. ind.
root
mati
n.p.f.
vaś.
Perf., n.p.f.
somaṃ gāvo dhenavo vāvaśānāḥ somaṃ viprā matibhiḥ pṛcchamānāḥ / (35.1) Par.?
somaḥ sutaḥ pūyate ajyamānaḥ some arkās triṣṭubhaḥ saṃ navante // (35.2) Par.?
evā naḥ soma pariṣicyamāna ā pavasva pūyamānaḥ svasti / (36.1) Par.?
indram ā viśa bṛhatā raveṇa vardhayā vācaṃ janayā purandhim // (36.2) Par.?
ā jāgṛvir vipra ṛtā matīnāṃ somaḥ punāno asadac camūṣu / (37.1) Par.?
sapanti yam mithunāso nikāmā adhvaryavo rathirāsaḥ suhastāḥ // (37.2) Par.?
sa punāna upa sūre na dhātobhe aprā rodasī vi ṣa āvaḥ / (38.1) Par.?
priyā cid yasya priyasāsa ūtī sa tū dhanaṃ kāriṇe na pra yaṃsat // (38.2) Par.?
sa vardhitā vardhanaḥ pūyamānaḥ somo mīḍhvāṁ abhi no jyotiṣāvīt / (39.1) Par.?
yenā naḥ pūrve pitaraḥ padajñāḥ svarvido abhi gā adrim uṣṇan // (39.2) Par.?
akrān samudraḥ prathame vidharmañ janayan prajā bhuvanasya rājā / (40.1) Par.?
vṛṣā pavitre adhi sāno avye bṛhat somo vāvṛdhe suvāna induḥ // (40.2) Par.?
mahat tat somo mahiṣaś cakārāpāṃ yad garbho 'vṛṇīta devān / (41.1) Par.?
adadhād indre pavamāna ojo 'janayat sūrye jyotir induḥ // (41.2) Par.?
matsi vāyum iṣṭaye rādhase ca matsi mitrāvaruṇā pūyamānaḥ / (42.1) Par.?
matsi śardho mārutam matsi devān matsi dyāvāpṛthivī deva soma // (42.2) Par.?
ṛjuḥ pavasva vṛjinasya hantāpāmīvām bādhamāno mṛdhaś ca / (43.1) Par.?
abhiśrīṇan payaḥ payasābhi gonām indrasya tvaṃ tava vayaṃ sakhāyaḥ // (43.2) Par.?
madhvaḥ sūdam pavasva vasva utsaṃ vīraṃ ca na ā pavasvā bhagaṃ ca / (44.1) Par.?
svadasvendrāya pavamāna indo rayiṃ ca na ā pavasvā samudrāt // (44.2) Par.?
somaḥ suto dhārayātyo na hitvā sindhur na nimnam abhi vājy akṣāḥ / (45.1) Par.?
soma
n.s.m.
su
PPP, n.s.m.
dhārā
i.s.f.
∞ atya
n.s.m.
na
indecl.
hi
Abs., indecl.
sindhu
n.s.m.
na
indecl.
nimna
ac.s.n.
abhi
indecl.
vājin
n.s.m.
kṣar.
3. sg., s-aor.
root
ā yoniṃ vanyam asadat punānaḥ sam indur gobhir asarat sam adbhiḥ // (45.2) Par.?
ā
indecl.
yoni
ac.s.m.
vanya
ac.s.m.
sad
3. sg., them. aor.
root
.
Pre. ind., n.s.m.
sam
indecl.
indu
n.s.m.
go
i.p.f.
sṛ
3. sg., them. aor.
root
sam
indecl.
ap.
i.p.f.
eṣa sya te pavata indra somaś camūṣu dhīra uśate tavasvān / (46.1) Par.?
svarcakṣā rathiraḥ satyaśuṣmaḥ kāmo na yo devayatām asarji // (46.2) Par.?
eṣa pratnena vayasā punānas tiro varpāṃsi duhitur dadhānaḥ / (47.1) Par.?
vasānaḥ śarma trivarūtham apsu hoteva yāti samaneṣu rebhan // (47.2) Par.?
nū nas tvaṃ rathiro deva soma pari srava camvoḥ pūyamānaḥ / (48.1) Par.?
apsu svādiṣṭho madhumāṁ ṛtāvā devo na yaḥ savitā satyamanmā // (48.2) Par.?
abhi vāyuṃ vīty arṣā gṛṇāno 'bhi mitrāvaruṇā pūyamānaḥ / (49.1) Par.?
abhī naraṃ dhījavanaṃ ratheṣṭhām abhīndraṃ vṛṣaṇaṃ vajrabāhum // (49.2) Par.?
abhi vastrā suvasanāny arṣābhi dhenūḥ sudughāḥ pūyamānaḥ / (50.1) Par.?
abhi candrā bhartave no hiraṇyābhy aśvān rathino deva soma // (50.2) Par.?
abhī no arṣa divyā vasūny abhi viśvā pārthivā pūyamānaḥ / (51.1) Par.?
abhi yena draviṇam aśnavāmābhy ārṣeyaṃ jamadagnivan naḥ // (51.2) Par.?
ayā pavā pavasvainā vasūni māṃścatva indo sarasi pra dhanva / (52.1) Par.?
bradhnaś cid atra vāto na jūtaḥ purumedhaś cit takave naraṃ dāt // (52.2) Par.?
uta na enā pavayā pavasvādhi śrute śravāyyasya tīrthe / (53.1) Par.?
ṣaṣṭiṃ sahasrā naiguto vasūni vṛkṣaṃ na pakvaṃ dhūnavad raṇāya // (53.2) Par.?
mahīme asya vṛṣanāma śūṣe māṃścatve vā pṛśane vā vadhatre / (54.1) Par.?
asvāpayan nigutaḥ snehayac cāpāmitrāṁ apācito acetaḥ // (54.2) Par.?
saṃ trī pavitrā vitatāny eṣy anv ekaṃ dhāvasi pūyamānaḥ / (55.1) Par.?
asi bhago asi dātrasya dātāsi maghavā maghavadbhya indo // (55.2) Par.?
eṣa viśvavit pavate manīṣī somo viśvasya bhuvanasya rājā / (56.1) Par.?
drapsāṁ īrayan vidatheṣv indur vi vāram avyaṃ samayāti yāti // (56.2) Par.?
induṃ rihanti mahiṣā adabdhāḥ pade rebhanti kavayo na gṛdhrāḥ / (57.1) Par.?
hinvanti dhīrā daśabhiḥ kṣipābhiḥ sam añjate rūpam apāṃ rasena // (57.2) Par.?
tvayā vayam pavamānena soma bhare kṛtaṃ vi cinuyāma śaśvat / (58.1) Par.?
tan no mitro varuṇo māmahantām aditiḥ sindhuḥ pṛthivī uta dyauḥ // (58.2) Par.?
Duration=0.36163592338562 secs.