Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Soma

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11149
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
parīto ṣiñcatā sutaṃ somo ya uttamaṃ haviḥ / (1.1) Par.?
dadhanvāṁ yo naryo apsv antar ā suṣāva somam adribhiḥ // (1.2) Par.?
nūnam punāno 'vibhiḥ pari sravādabdhaḥ surabhintaraḥ / (2.1) Par.?
sute cit tvāpsu madāmo andhasā śrīṇanto gobhir uttaram // (2.2) Par.?
pari suvānaś cakṣase devamādanaḥ kratur indur vicakṣaṇaḥ // (3.1) Par.?
punānaḥ soma dhārayāpo vasāno arṣasi / (4.1) Par.?
ā ratnadhā yonim ṛtasya sīdasy utso deva hiraṇyayaḥ // (4.2) Par.?
duhāna ūdhar divyam madhu priyam pratnaṃ sadhastham āsadat / (5.1) Par.?
āpṛcchyaṃ dharuṇaṃ vājy arṣati nṛbhir dhūto vicakṣaṇaḥ // (5.2) Par.?
punānaḥ soma jāgṛvir avyo vāre pari priyaḥ / (6.1) Par.?
tvaṃ vipro abhavo 'ṅgirastamo madhvā yajñam mimikṣa naḥ // (6.2) Par.?
somo mīḍhvān pavate gātuvittama ṛṣir vipro vicakṣaṇaḥ / (7.1) Par.?
tvaṃ kavir abhavo devavītama ā sūryaṃ rohayo divi // (7.2) Par.?
soma u ṣuvāṇaḥ sotṛbhir adhi ṣṇubhir avīnām / (8.1) Par.?
aśvayeva haritā yāti dhārayā mandrayā yāti dhārayā // (8.2) Par.?
anūpe gomān gobhir akṣāḥ somo dugdhābhir akṣāḥ / (9.1) Par.?
anūpa
l.s.m.
gomat
n.s.m.
go
i.p.f.
kṣar.
3. sg., s-aor.
root
soma
n.s.m.
duh
PPP, i.p.f.
kṣar.
3. sg., s-aor.
root
samudraṃ na saṃvaraṇāny agman mandī madāya tośate // (9.2) Par.?
samudra
ac.s.m.
na
indecl.
gam.
3. pl., root aor.
root
mandin
n.s.m.
mada
d.s.m.
tuś.
3. sg., Pre. ind.
root
ā soma suvāno adribhis tiro vārāṇy avyayā / (10.1) Par.?
jano na puri camvor viśaddhariḥ sado vaneṣu dadhiṣe // (10.2) Par.?
sa māmṛje tiro aṇvāni meṣyo mīᄆhe saptir na vājayuḥ / (11.1) Par.?
tad
n.s.m.
mṛj
3. sg., Perf.
root
tiras
indecl.
aṇva
ac.p.n.
meṣī
g.s.f.
mīḍha
l.s.n.
sapti
n.s.m.
na
indecl.
vājayu
n.s.m.
anumādyaḥ pavamāno manīṣibhiḥ somo viprebhir ṛkvabhiḥ // (11.2) Par.?
anumad
Ger., n.s.m.
root

Pre. ind., n.s.m.
soma
n.s.m.
vipra
i.p.m.
ṛkvan.
i.p.m.
pra soma devavītaye sindhur na pipye arṇasā / (12.1) Par.?
pra
indecl.
soma
v.s.m.
deva
comp.
∞ vīti
d.s.f.
sindhu
n.s.m.
na
indecl.
pyā
3. sg., Perf.
root
→ payas (12.2) [obl:instr]
→ kośa (12.2) [obl:goal]
→ jāgṛvi (12.2) [advcl:dpct]
arṇas,
i.s.n.
aṃśoḥ payasā madiro na jāgṛvir acchā kośam madhuścutam // (12.2) Par.?
aṃśu
g.s.m.
payas
i.s.n.
← pyā (12.1) [obl]
madira
n.s.m.
na
indecl.
jāgṛvi
n.s.m.
← pyā (12.1) [advcl]
acchā
indecl.
kośa
ac.s.m.
← pyā (12.1) [obl]
madhuścut.
ac.s.m.
ā haryato arjune atke avyata priyaḥ sūnur na marjyaḥ / (13.1) Par.?
ā
indecl.
haryata
n.s.m.
arjuna
l.s.m.
atka
l.s.m.
vye
3. sg., them. aor.
root
priya
n.s.m.
sūnu
n.s.m.
na
indecl.
mṛj.
Ger., n.s.m.
tam īṃ hinvanty apaso yathā rathaṃ nadīṣv ā gabhastyoḥ // (13.2) Par.?
tad
ac.s.m.
īṃ
indecl.
hi
3. pl., Pre. ind.
root
apas
n.p.m.
yathā
indecl.
ratha
ac.s.m.
nadī
l.p.f.
ā
indecl.
gabhasti.
l.d.m.
abhi somāsa āyavaḥ pavante madyam madam / (14.1) Par.?
samudrasyādhi viṣṭapi manīṣiṇo matsarāsaḥ svarvidaḥ // (14.2) Par.?
tarat samudram pavamāna ūrmiṇā rājā deva ṛtam bṛhat / (15.1) Par.?
arṣan mitrasya varuṇasya dharmaṇā pra hinvāna ṛtam bṛhat // (15.2) Par.?
nṛbhir yemāno haryato vicakṣaṇo rājā devaḥ samudriyaḥ // (16.1) Par.?
indrāya pavate madaḥ somo marutvate sutaḥ / (17.1) Par.?
sahasradhāro aty avyam arṣati tam ī mṛjanty āyavaḥ // (17.2) Par.?
punānaś camū janayan matiṃ kaviḥ somo deveṣu raṇyati / (18.1) Par.?
apo vasānaḥ pari gobhir uttaraḥ sīdan vaneṣv avyata // (18.2) Par.?
tavāhaṃ soma rāraṇa sakhya indo dive dive / (19.1) Par.?
purūṇi babhro ni caranti mām ava paridhīṃr ati tāṁ ihi // (19.2) Par.?
utāhaṃ naktam uta soma te divā sakhyāya babhra ūdhani / (20.1) Par.?
ghṛṇā tapantam ati sūryam paraḥ śakunā iva paptima // (20.2) Par.?
mṛjyamānaḥ suhastya samudre vācam invasi / (21.1) Par.?
rayim piśaṅgam bahulam puruspṛham pavamānābhy arṣasi // (21.2) Par.?
mṛjāno vāre pavamāno avyaye vṛṣāva cakrado vane / (22.1) Par.?
devānāṃ soma pavamāna niṣkṛtaṃ gobhir añjāno arṣasi // (22.2) Par.?
pavasva vājasātaye 'bhi viśvāni kāvyā / (23.1) Par.?

2. sg., Pre. imp.
root
vāja
comp.
∞ sāti
d.s.f.
abhi
indecl.
viśva
ac.p.n.
kāvya.
ac.p.n.
tvaṃ samudram prathamo vi dhārayo devebhyaḥ soma matsaraḥ // (23.2) Par.?
tvad
n.s.a.
samudra
ac.s.m.
prathama
n.s.m.
vi
indecl.
dhāray
2. sg., Pre. inj.
root
deva
d.p.m.
soma
v.s.m.
matsara.
n.s.m.
sa tū pavasva pari pārthivaṃ rajo divyā ca soma dharmabhiḥ / (24.1) Par.?
tvāṃ viprāso matibhir vicakṣaṇa śubhraṃ hinvanti dhītibhiḥ // (24.2) Par.?
pavamānā asṛkṣata pavitram ati dhārayā / (25.1) Par.?
marutvanto matsarā indriyā hayā medhām abhi prayāṃsi ca // (25.2) Par.?
apo vasānaḥ pari kośam arṣatīndur hiyānaḥ sotṛbhiḥ / (26.1) Par.?
ap
ac.p.f.
vas
Pre. ind., n.s.m.
pari
indecl.
kośa
ac.s.m.
ṛṣ
3. sg., Pre. ind.
root
∞ indu
n.s.m.
hi
root aor., n.s.m.
sotṛ.
i.p.m.
janayañ jyotir mandanā avīvaśad gāḥ kṛṇvāno na nirṇijam // (26.2) Par.?
janay
Pre. ind., n.s.m.
jyotis
ac.s.n.
mandana
ac.p.n.
vāś
3. sg., red. aor.
root
go
ac.p.f.
kṛ
Pre. ind., n.s.m.
na
indecl.
nirṇij.
ac.s.f.
Duration=0.12034296989441 secs.