Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5114
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athātaḥ saṃtarpaṇīyamadhyāyaṃ vyākhyāsyāmaḥ // (1.1) Par.?
iti ha smāha bhagavānātreyaḥ // (2.1) Par.?
saṃtarpayati yaḥ snigdhairmadhurairgurupicchilaiḥ / (3.1) Par.?
navānnairnavamadyaiśca māṃsaiścānūpavārijaiḥ // (3.2) Par.?
gorasairgauḍikaiścānnaiḥ paiṣṭikaiścātimātraśaḥ / (4.1) Par.?
ceṣṭādveṣī divāsvapnaśayyāsanasukhe rataḥ // (4.2) Par.?
rogāstasyopajāyante saṃtarpaṇanimittajāḥ / (5.1) Par.?
pramehapiḍakākoṭhakaṇḍūpāṇḍvāmayajvarāḥ // (5.2) Par.?
kuṣṭhānyāmapradoṣāśca mūtrakṛcchramarocakaḥ / (6.1) Par.?
tandrā klaibyamatisthaulyamālasyaṃ gurugātratā // (6.2) Par.?
indriyasrotasāṃ lepo buddhermohaḥ pramīlakaḥ / (7.1) Par.?
śophāścaivaṃvidhāścānye śīghramapratikurvataḥ // (7.2) Par.?
śastamullekhanaṃ tatra vireko raktamokṣaṇam / (8.1) Par.?
vyāyāmaścopavāsaśca dhūmāśca svedanāni ca // (8.2) Par.?
sakṣaudraścābhayāprāśaḥ prāyo rūkṣānnasevanam / (9.1) Par.?
cūrṇapradehā ye coktāḥ kaṇḍūkoṭhavināśanāḥ // (9.2) Par.?
triphalāragvadhaṃ pāṭhāṃ saptaparṇaṃ savatsakam / (10.1) Par.?
mustaṃ samadanaṃ nimbaṃ jalenotkvathitaṃ pibet // (10.2) Par.?
tena mehādayo yānti nāśamabhyasyato dhruvam / (11.1) Par.?
mātrākālaprayuktena saṃtarpaṇasamutthitāḥ // (11.2) Par.?
mustamāragvadhaḥ pāṭhā triphalā devadāru ca / (12.1) Par.?
śvadaṃṣṭrā khadiro nimbo haridre tvakca vatsakāt // (12.2) Par.?
rasameṣāṃ yathādoṣaṃ prātaḥ prātaḥ pibannaraḥ / (13.1) Par.?
saṃtarpaṇakṛtaiḥ sarvairvyādhibhiḥ sampramucyate // (13.2) Par.?
ebhiścodvartanodgharṣasnānayogopayojitaiḥ / (14.1) Par.?
tvagdoṣāḥ praśamaṃ yānti tathā snehopasaṃhitaiḥ // (14.2) Par.?
kuṣṭhaṃ gomedako hiṅgu krauñcāsthi tryūṣaṇaṃ vacā / (15.1) Par.?
vṛṣakaile śvadaṃṣṭrā ca kharāhvā cāśmabhedakaḥ // (15.2) Par.?
takreṇa dadhimaṇḍena badarāmlarasena vā / (16.1) Par.?
mūtrakṛcchraṃ pramehaṃ ca pītametadvyapohati // (16.2) Par.?
takrābhayāprayogaiśca triphalāyāstathaiva ca / (17.1) Par.?
ariṣṭānāṃ prayogaiśca yānti mehādayaḥ śamam // (17.2) Par.?
tryūṣaṇaṃ triphalā kṣaudraṃ krimighnam ajamodakaḥ / (18.1) Par.?
mantho 'yaṃ saktavastailaṃ hito lohodakāplutaḥ // (18.2) Par.?
vyoṣaṃ viḍaṅgaṃ śigrūṇi triphalāṃ kaṭurohiṇīm / (19.1) Par.?
bṛhatyau dve haridre dve pāṭhāmativiṣāṃ sthirām // (19.2) Par.?
hiṅgu kebukamūlāni yavānīdhānyacitrakān / (20.1) Par.?
sauvarcalamajājīṃ ca hapuṣāṃ ceti cūrṇayet // (20.2) Par.?
cūrṇatailaghṛtakṣaudrabhāgāḥ syurmānataḥ samāḥ / (21.1) Par.?
saktūnāṃ ṣoḍaśaguṇo bhāgaḥ saṃtarpaṇaṃ pibet // (21.2) Par.?
prayogādasya śāmyanti rogāḥ saṃtarpaṇotthitāḥ / (22.1) Par.?
pramehā mūḍhavātāśca kuṣṭhānyarśāṃsi kāmalāḥ // (22.2) Par.?
plīhā pāṇḍvāmayaḥ śopho mūtrakṛcchramarocakaḥ / (23.1) Par.?
hṛdrogo rājayakṣmā ca kāsaḥ śvāso galagrahaḥ // (23.2) Par.?
krimayo grahaṇīdoṣāḥ śvaitryaṃ sthaulyamatīva ca / (24.1) Par.?
narāṇāṃ dīpyate cāgniḥ smṛtirbuddhiśca vardhate // (24.2) Par.?
vyāyāmanityo jīrṇāśī yavagodhūmabhojanaḥ / (25.1) Par.?
saṃtarpaṇakṛtairdoṣaiḥ sthaulyaṃ muktvā vimucyate // (25.2) Par.?
uktaṃ saṃtarpaṇotthānāmapatarpaṇamauṣadham / (26.1) Par.?
vakṣyante sauṣadhāścordhvamapatarpaṇajā gadāḥ // (26.2) Par.?
dehāgnibalavarṇaujaḥśukramāṃsaparikṣayaḥ / (27.1) Par.?
jvaraḥ kāsānubandhaśca pārśvaśūlamarocakaḥ // (27.2) Par.?
śrotradaurbalyamunmādaḥ pralāpo hṛdayavyathā / (28.1) Par.?
viṇmūtrasaṃgrahaḥ śūlaṃ jaṅghorutrikasaṃśrayam // (28.2) Par.?
parvāsthisandhimedaśca ye cānye vātajā gadāḥ / (29.1) Par.?
ūrdhvavātādayaḥ sarve jāyante te 'patarpaṇāt // (29.2) Par.?
teṣāṃ saṃtarpaṇaṃ tajjñaiḥ punarākhyātamauṣadham / (30.1) Par.?
yattadātve samarthaṃ syādabhyāse vā tadiṣyate // (30.2) Par.?
sadyaḥkṣīṇo hi sadyo vai tarpaṇenopacīyate / (31.1) Par.?
narte saṃtarpaṇābhyāsāccirakṣīṇastu puṣyati // (31.2) Par.?
dehāgnidoṣabhaiṣajyamātrākālānuvartinā / (32.1) Par.?
kāryamatvaramāṇena bheṣajaṃ ciradurbale // (32.2) Par.?
hitā māṃsarasāstasmai payāṃsi ca ghṛtāni ca / (33.1) Par.?
snānāni bastayo 'bhyaṅgāstarpaṇāśca ye // (33.2) Par.?
jvarakāsaprasaktānāṃ kṛśānāṃ mūtrakṛcchriṇām / (34.1) Par.?
tṛṣyatāmūrdhvavātānāṃ vakṣyante tarpaṇā hitāḥ // (34.2) Par.?
śarkarāpippalītailaghṛtakṣaudraiḥ samāṃśakaiḥ / (35.1) Par.?
saktudviguṇito vṛṣyasteṣāṃ manthaḥ praśasyate // (35.2) Par.?
saktavo madirā kṣaudraṃ śarkarā ceti tarpaṇam / (36.1) Par.?
pibenmārutaviṇmūtrakaphapittānulomanam // (36.2) Par.?
phāṇitaṃ saktavaḥ sarpirdadhimaṇḍo 'mlakāñjikam / (37.1) Par.?
tarpaṇaṃ mūtrakṛcchraghnamudāvartaharaṃ pibet // (37.2) Par.?
manthaḥ kharjūramṛdvīkāvṛkṣāmlāmlīkadāḍimaiḥ / (38.1) Par.?
parūṣakaiḥ sāmalakairyukto madyavikāranut // (38.2) Par.?
svāduramlo jalakṛtaḥ sasneho rūkṣa eva vā / (39.1) Par.?
sadyaḥ saṃtarpaṇo manthaḥ sthairyavarṇabalapradaḥ // (39.2) Par.?
tatra ślokaḥ / (40.1) Par.?
saṃtarpaṇotthā ye rogā rogā ye cāpatarpaṇāt / (40.2) Par.?
saṃtarpaṇīye te 'dhyāye sauṣadhāḥ parikīrtitāḥ // (40.3) Par.?
Duration=0.18734002113342 secs.