Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Agni

Show parallels  Show headlines
Use dependency labeler
Chapter id: 9819
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
divas pari prathamaṃ jajñe agnir asmad dvitīyam pari jātavedāḥ / (1.1) Par.?
tṛtīyam apsu nṛmaṇā ajasram indhāna enaṃ jarate svādhīḥ // (1.2) Par.?
vidmā te agne tredhā trayāṇi vidmā te dhāma vibhṛtā purutrā / (2.1) Par.?
vidmā te nāma paramaṃ guhā yad vidmā tam utsaṃ yata ājagantha // (2.2) Par.?
samudre tvā nṛmaṇā apsv antar nṛcakṣā īdhe divo agna ūdhan / (3.1) Par.?
tṛtīye tvā rajasi tasthivāṃsam apām upasthe mahiṣā avardhan // (3.2) Par.?
akrandad agni stanayann iva dyauḥ kṣāmā rerihad vīrudhaḥ samañjan / (4.1) Par.?
sadyo jajñāno vi hīm iddho akhyad ā rodasī bhānunā bhāty antaḥ // (4.2) Par.?
śrīṇām udāro dharuṇo rayīṇām manīṣāṇām prārpaṇaḥ somagopāḥ / (5.1) Par.?
vasuḥ sūnuḥ sahaso apsu rājā vi bhāty agra uṣasām idhānaḥ // (5.2) Par.?
viśvasya ketur bhuvanasya garbha ā rodasī apṛṇāj jāyamānaḥ / (6.1) Par.?
vīḍuṃ cid adrim abhinat parāyañ janā yad agnim ayajanta pañca // (6.2) Par.?
uśik pāvako aratiḥ sumedhā marteṣv agnir amṛto ni dhāyi / (7.1) Par.?
iyarti dhūmam aruṣam bharibhrad uc chukreṇa śociṣā dyām inakṣan // (7.2) Par.?
dṛśāno rukma urviyā vy adyaud durmarṣam āyuḥ śriye rucānaḥ / (8.1) Par.?
agnir amṛto abhavad vayobhir yad enaṃ dyaur janayat suretāḥ // (8.2) Par.?
yas te adya kṛṇavad bhadraśoce 'pūpaṃ deva ghṛtavantam agne / (9.1) Par.?
pra taṃ naya prataraṃ vasyo acchābhi sumnaṃ devabhaktaṃ yaviṣṭha // (9.2) Par.?
ā tam bhaja sauśravaseṣv agna uktha uktha ā bhaja śasyamāne / (10.1) Par.?
priyaḥ sūrye priyo agnā bhavāty uj jātena bhinadad uj janitvaiḥ // (10.2) Par.?
tvām agne yajamānā anu dyūn viśvā vasu dadhire vāryāṇi / (11.1) Par.?
tvayā saha draviṇam icchamānā vrajaṃ gomantam uśijo vi vavruḥ // (11.2) Par.?
astāvy agnir narāṃ suśevo vaiśvānara ṛṣibhiḥ somagopāḥ / (12.1) Par.?
adveṣe dyāvāpṛthivī huvema devā dhatta rayim asme suvīram // (12.2) Par.?
Duration=0.070955038070679 secs.